________________
कल्प.
मुबो.
॥३२२॥
090000000000000000000000000000000000000000000000000
कंसपाई इव मुक्कतोए, संखो इव निरंजणे, जीवे इव अप्पडिहयगई, गगणमिव निरालंबणे, वाऊ व अप्पडिबढे, सारयसलिलं व सुद्धहियए, पुक्खरपत्तं व निरुवलेवे, कुम्मो इव गुतिदिए, द्रव्यभावमलापगमेन, तत्र द्रव्यमल: शरीरसम्भवो भावमल: कर्मजनितः, अथ निरुपलेपत्वं दृष्टान्तर्दृढयति (कंसपाइ इव मुक्कतोए) कांस्यपात्रीव मुक्तं तोयमिव तोयं स्नेहो येन स तथा, यथा कांस्यपात्रं तोयेन न लिप्यते तथा भगवान् स्नेहेनन लिप्यते इत्यर्थः, (संखो इव निरंजणे) तथा शङ्ख इव निरञ्जनो, रञ्जनं रागाद्युपरञ्जनं तेन शून्यत्वात् (जीवे इव अप्पडिहयगई ) जीव इव अप्रतिहतगतिः, सर्वत्राऽस्खलितविहारित्वात् ( गगणमिव निरालंबणे) गगनमिव निरालम्बनः, कस्याप्याधारस्य अनपेक्षणात् (वाउव्व अपडिबढे) वायुरिव अप्रतिबद्धः एकरिमन स्थाने क्वाप्यवस्थानाऽभावात् (सारयसलिलं व सुडहियए) शारदसलिलमिव शुद्धहृदयः कालुष्याऽकलङ्कितत्वात् ( पक्खरपत्तं व निखलेवे) पष्करपत्रं कमलपत्रं तहन्निरुपलेपः, यथा कमलपत्रे जललेपो न लगति, तथा भगवतः कर्मलेपो न लगतीत्यर्थः (कुम्मो इव गुत्तिदिए) कूर्म इव गुप्तेन्द्रियः ( खग्गिविसाणं व एगजाए)
0000000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private & Personel Use Only
Birjainelibrary.org