________________
कल्प.
॥३२३॥
Mr HoMo vào e code và Hóa CH00 Note
खग्गिविसाणं व एगजाए, विहग इव विप्पमुक्के, भारंडपक्खी इव अप्पमत्ते, कुंजरो इव सोंडीरे, वसभी इव जायथामे, सीहो इव दुद्धरिसे, मंदरो इव अप्पकंपे, सागरो इव गंभीरे, खडिविषाणमिव एकजातः यथा खदिनः श्वापदविशेषस्य विषाणं शङ्क एकं भवति, तथा भगवानपि रागादिना सहायेन च रहितत्वात् ( विहग इव विष्पमुक्के) विहग इव विषमुक्तः, मुक्तपरिकरत्वात् अनियतनिवासाच (भारंडपक्खीव अप्पमत्ते) भारण्डपक्षीव अप्रमत्तः, भारण्डपक्षिणोः किलैकं शरीरं ॥ यतः-एकदराः पृथगग्रीवा-स्त्रिपदा मर्त्यभाषिणः॥ भारण्डपक्षिणस्तेषां । मृतिभिन्नफलेच्छया ॥१॥ ते चात्यन्तं अप्रमत्ता एवं जीवन्तीति तदुपमा, (कुंजरो इव सोंडीरे ) कुञ्जर इव शौण्डीरः, कर्मशत्रून् प्रति शूरः (वसभो इव जायथामे) वृषभ इव जातस्थामा जातपराक्रमः, रवीकृतमहाव्रतभारोहहनं प्रति समर्थत्वात् (सिंहो इव दुडरिसे) सिंह इव दुईर्षः परीषहादिश्वापदैरजय्यत्वात् (मंदरो इव अप्पकंपे) मन्दर इव मेरुरिव अप्रकम्पः, उपसर्गवातैः अचलितत्वात् (सागरो इव गंभीरे) सागर इव गम्भीरः, हर्षविषादकारणसद्भावेऽपि अविकृतवभावत्वात (चंदो इव
900000000000000000000000000000000000000000000000
॥२३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org