SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ कल्प ० ।।३२४|| चंदो इत्र सोमलेसे, सूरो इव दित्सतेए, जच्चकणगं व जायरूवे, वसुंधरा इव सव्वफासविसहे, सुहुयहुयास इव तेयसा जलंते ॥ नत्थिणं तस्स भगवंतस्थ पडबंधे भवइ-से अपडिबंधे चउव्विहे पण्णत्ते, तंजहा -- दव्वओ, खित्तओ, कालओ, भावओ सोमलेसे) चन्द्र इव सौम्य लेश्यः शान्तत्वात् ( आल्हादकत्वात्) च (सूरो इव दित्ततेए) सूर्य इव दीप्ततेजा:, द्रव्यतो देहकान्त्या, भावतो ज्ञानेन ( जच्चकणगं व जायवे ) जात्यकनकमिव जातं रूपं स्वरूपं यस्य स तथा, यथा किल कनकं मलज्वलनेन दीप्तं भवति, तथा भगवतोऽपि स्वरूपं कर्ममलविगमेन अतिदीप्तं अस्तीति भावः ( वसुंधरा इव सफासविस ) वसुन्धरा इव पृथ्वीव सर्वस्पर्शसहः, यथा हि शीतोष्णादि सर्व पृथ्वी समतया सहते, तथा भगवानपि ( सुहुअहुआसण इव तेयसा जलते ) सुष्ठु हुतो घृतादिभिः सिक्त एवंविध यो हुताशनोऽग्निस्तद्वत्तेजसा ज्वलन् ( नत्थि णं तस्स भगवंतरस कत्थइ पडिबंधे भवइ ) नास्त्ययं पक्षो यत्तस्य भगवतः कुत्रापि प्रतिबन्धो भवति, तस्य भगवतः कुत्रापि प्रतिबन्धो नास्तीति भावः ( से य पडिबंधे चउब्विहे पण्णत्ते ) स च प्रतिइन्धः चतुर्विधः प्रज्ञप्तः ( तं जहा ) तद्यथा ( दव्बओ सित्तओ कालओ भावओ ) Jain Education International For Private & Personal Use Only सुबो० ||३२४ ॥ २०७ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy