________________
कल्प.
सुबो.
॥३२५॥
200000000000000000000000000000000000000000000000000
। दव्वओ सचित्ताचित्तमीसिएसु दव्वेसु, खित्तओ गामे वा, नयरे वा, अरन्ने वा, खित्तेवा,
वत्तवा, घरे वा, अंगणे वा, नहे वा-कालओ समए वा, आवलिआए वा, आणपाणुए वा, थोवे वा, खणे वा, लवे वा, मुहत्ते वा द्रव्यतः क्षेत्रतः कालतः भावतश्च ( दव्वओ सचित्ताचित्तमीसिएसु दव्वेसु ) द्रव्यतस्तु प्रतिबन्धः सचित्ताऽचित्तमिश्रितेषु द्रव्येषु, सचित्तं वनितादि, अचित्तं आभरणादि, मिश्रं सालङ्कारवनितादि, तेषु, तथा (खित्तओ गामे वा) क्षेत्रतः क्वापि ग्रामे वा ( नयरे वा ) नगरे वा ( अरण्णे वा ) अरण्ये वा (खित्ते वा) क्षेत्रं धान्यनिष्पत्तिस्थानं तत्र वा ( खले वा ) खलं धान्यतुषपृथक्करणस्थानं, तत्र वा (घरे वा ) गृहे वा ( अंगणे ) अङ्गणं गृहानभागस्तत्र वा (नहे वा ) नभ आकाशं तत्र वा, तथा ( कालओ समए वा,) कालतः समयः सर्वसूक्ष्मकालः, उत्पलपत्रशतवेधजीर्णपट्टशाटिकापाटनादिदृष्टान्तसाध्यस्तत्र वा (आवलियाए वा) आवलिका असङ्ख्यातसमयरूपा
( आणपाणुए वा ) आनप्राणी उच्छासनिःश्वासकालः . ( थोवे वा ) स्तोकः सप्तोच्छासमानः || (खणे वा) क्षणे घटिषष्ठभागे वा ( लवे वा ) लवः सप्तस्तोकमानः ( मुहुत्ते वा ) मुहूर्त्तः
10000000000000000000000000000000000000000000000000000
॥३२५॥
Jan Education inte
For Private
Personal use only