________________
कल्प.
AGi
॥३२६॥
.000000000000000000000000000000000000000000000000000
अहोरत्ते वा, पक्खे वा, मासे वा, उऊ वा, अयणे वा, संवच्छरे वा, अन्नयरे वा दोहकालसंजोए-भावओ कोहे वा,माणे वा मायाए वा, लोभे वा, भए वा, हासे वा, पिज्जे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा, परपरिवाए वा अरइरई वा, मायामोसे वा, मिच्छादसणसल्ले वा सप्तसप्ततिलवमानः (अहोरत्ते वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा) अहोरात्रे वा, पक्षे वा, मासे वा, ऋतौ वा, अयने वा, संवत्सरे वा ( अण्णयरे वा दीहकालसंजोए ) अन्यतरस्मिन् वा दीर्घकालसंयोगे, युगपूर्वाङ्गपर्वादौ ( भावओ ) भावतः ( कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा) क्रोधे वा, माने वा, मायायां वा, लोभे वा, भये वा, हास्ये वा (पिज्जे वा, कलहे वा, अब्भक्खाणे वा) प्रेम्णि वा रागे वा, द्वेषे अप्रीती, कलहे वाग्युद्धे अभ्याख्याने मिथ्याकलङ्कादाने (पेसुन्ने वा, परपरिवाए वा) पैशून्ये | प्रच्छन्नदोषप्रकटने, परपरिवादे विप्रकीर्णपरकीयगुणदोषप्रकटने (अरइरई वा, मायामोसे वा) मोहनीयो- | दयाच्चित्तोद्वेगोऽरतिः, रतिर्मोहनीयोदयाच्चित्तप्रीतिस्तत्र, मायया युक्ता मृषा मायामृषा तत्र (मिच्छादसणसल्ले वा)
10000000000000000000000000000000000000000000000000000
811३२६॥
Jain Education in
For Private Personel Use Only
O
w
.jainelibrary.org