SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥३२७॥ 100000000000000000000000000000000000000000000000000 (ग्रं० ६००) तस्स णं भगवंतस्स नो एवं भवइ ॥ से णं भगवं वासावासं वज्ज अट्ठ गिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए वासीचंदणसमाणकप्पे समतिणमणिलेट्टकंचणे समसुहदुक्खे मिथ्यादर्शनं मिथ्यात्वं, तदेव अनेकदुःखहेतुत्वाच्छल्यं मिथ्यादर्शनशल्यं, तत्र (तस्स णं भगवंतस्स नो एवं भवइ) तस्य भगवतो एवं पूर्वोक्तस्वरूपेषु द्रव्य (१) क्षेत्र ( २ ) काल ( ३ ) भावेषु ( ४ ) कुत्रापि प्रतिबन्धो नैवास्तीति ॥ ११८ ॥ (से णं भगवं) स भगवान् (वासावासं वजं) वर्षावासश्चतुर्मासी तां वर्जयित्वा (अट्ठ गिम्हहेमंतिए मासे ) अष्टौ ग्रीष्महेमन्तसम्बन्धिनो मासान् (गामे एगराईए) ग्रामे एकरात्रिकः, एकरात्रिबसनस्वभावः ( नगरे पंचराइए ) नगरे पञ्चरात्रिकः, पुनः किं वि० ( वासीचंदणसमाणकप्पे ) वासी सूत्रधारस्य काष्ठच्छेदनोपकरणं, चन्दनं प्रसिद्धं, तयोईयोर्विषये समानसङ्कल्पस्तुल्याध्यवसायः, पुनः किं बि० ( समतिणमणिलेटुकंचणे ) | ॥३२७॥ तृणादीनि प्रतीतानि, नवरं लेष्टुः पाषाणः, समानि तुल्यानि तृणमणिलेष्ठुकाञ्चनानि यस्य स तथा (समसुहढुक्खे) 300000000000000000000000000000000000000000000000000 Jain Education Intel For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy