SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥४२७॥ 000000000000000000000000000000000000000000000000000 ॥ कुंथुस्स णं अरहओ जाव पहीणस्स एगे चउभागपलिओवमे विइकंते, पंचसद्धिं च सुबो. सयसहस्सा-सेसं जहा मल्लिस्स ॥ १८८॥ संतिस्स णं अरहओ जाव पहीणस्स एगे चउभागूणे पलिओवमे विइकंते-पण्णटिं च सयसहस्सा सेसं जहा मल्लिस्स ॥ १८९ ॥ ( कुंथुस्स णं अरहओ जाव प्पहीणस्स ) कुन्थुनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे चउभागपलिओवमे विइकंते ) एक: चतुर्थो भागः पल्योपमस्य व्यतिक्रान्तः ( पंचसद्धिं च सयसहस्सा ) पञ्चषष्टिलक्षप्रमुखं (सेसं जहा मल्लिस्स ) शेषं मल्लिनाथवद् ज्ञेयं, श्रीकुन्थुनिर्वाणाद्वर्षकोष्टिसहस्रन्यूनपल्योपमचतुर्थभागेन श्रीअरनिर्वाणं, | ततश्च वर्षसहस्रकोटिपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥१८८॥ १७ ( संतिस्स णं अरहओ जाब प्पहीणरस ) शान्तिनाथस्य अर्हतः यावत् प्रक्षीणरय (एगे चउभागूणे | पलिओवमे विइकंते ) एकं चतुर्थभागेनोनं पल्योपमं व्यतिक्रान्तं (पप्णष्टुिं सयसहरसा ) पञ्चषष्टिलक्षप्रमुखं ( सेसं जहा मल्लिरस ) शेषं मल्लिनाथवद् ज्ञेयं । श्रीशान्तिनिर्वाणात् पल्योपमा.न श्रीकुन्थुनिर्वाणं ततश्च | 8॥४२७॥ पल्यचतुर्थभागपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमेषु पुस्तकवाचनादि, उभयमिलने . च सूत्रोक्तं | 0000000000000000000000000000000000000000000 Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy