________________
कल्प०
| सुबो.
॥४२८॥
10000000 00000000000000000000000000000000000000
॥ धम्मस्स णं अरहओ जाव प्पहीणस्स तिन्नि सागरोवमाई विइकंताइं, पण्णढिं च-सेसं ॥ जहा मल्लिस्स ॥ १९०॥ अणंतस्स णं अरहओ जाव प्पहीणस्स सत्त सागरोवमाई विइक्कंताई, पढेि च-सेसं जहा मल्लिस्स ॥ १९१ ॥ पादोनं पल्योपममानं स्यात् , शेषं मल्लिनाथवत् , तच्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षरूपं ज्ञेयं, | एवं सर्वत्र ।। १८९ ।। १६
(धम्मस्स णं अरहओ जाव प्पहीणस्स ) धर्मनाथस्य अर्हतः यावत् प्रक्षीणस्य ( तिन्नि सागरोवमाइं विइक्वंताई ) त्रीणि सागरोपमाणि व्यतिक्रान्तानि (पन्नटिं च सेसं जहा मल्लिस्स ) पञ्चषष्टिलक्षप्रमुखं, शेषं मल्लिनाथवद् ज्ञेयम् , श्रीधर्मनिर्वाणात् पूर्वोक्तपादोनपल्यन्यूनैस्त्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं, ततश्च पादोनपल्योपमपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । १९० ॥ १५ ।
(अणंतस्स णं अरहओ जाव प्पहीणरस ) अनन्तनाथस्य अर्हतः यावत् प्रक्षीणस्य ( सत्त सागरोवमाई विइक्वंताई ) सप्त सागरोपमाणि व्यतिक्रान्तानि (पन्नहिँ च, सेसं जहा मल्लिस्स ) पञ्चषष्टिलक्षादि शेषं मल्लिवद्
00000000000000000000000000000000000000000
॥४२८॥
Jain Education in
For Private
Personel Use Only
wjainelibrary.org