SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ कल्प० | सुबो. ॥४२८॥ 10000000 00000000000000000000000000000000000000 ॥ धम्मस्स णं अरहओ जाव प्पहीणस्स तिन्नि सागरोवमाई विइकंताइं, पण्णढिं च-सेसं ॥ जहा मल्लिस्स ॥ १९०॥ अणंतस्स णं अरहओ जाव प्पहीणस्स सत्त सागरोवमाई विइक्कंताई, पढेि च-सेसं जहा मल्लिस्स ॥ १९१ ॥ पादोनं पल्योपममानं स्यात् , शेषं मल्लिनाथवत् , तच्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षरूपं ज्ञेयं, | एवं सर्वत्र ।। १८९ ।। १६ (धम्मस्स णं अरहओ जाव प्पहीणस्स ) धर्मनाथस्य अर्हतः यावत् प्रक्षीणस्य ( तिन्नि सागरोवमाइं विइक्वंताई ) त्रीणि सागरोपमाणि व्यतिक्रान्तानि (पन्नटिं च सेसं जहा मल्लिस्स ) पञ्चषष्टिलक्षप्रमुखं, शेषं मल्लिनाथवद् ज्ञेयम् , श्रीधर्मनिर्वाणात् पूर्वोक्तपादोनपल्यन्यूनैस्त्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं, ततश्च पादोनपल्योपमपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । १९० ॥ १५ । (अणंतस्स णं अरहओ जाव प्पहीणरस ) अनन्तनाथस्य अर्हतः यावत् प्रक्षीणस्य ( सत्त सागरोवमाई विइक्वंताई ) सप्त सागरोपमाणि व्यतिक्रान्तानि (पन्नहिँ च, सेसं जहा मल्लिस्स ) पञ्चषष्टिलक्षादि शेषं मल्लिवद् 00000000000000000000000000000000000000000 ॥४२८॥ Jain Education in For Private Personel Use Only wjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy