SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥४२९॥ Jain Education 0000000 च - से || विमलस्स णं अरहओ जाव प्पहीणस्स सोलस सागरोवमाई विइकताई, पण्णट्ठि जहा मसि || १९२ ॥ वासुपुज्जस्स णं अरहओ जाव प्पहीणस्स छायालीसं सागरोत्रमा विक्कताई, पण्णट्ठि च-सेसं जहा मल्लिस ॥ १९३ ॥ ज्ञेयं, श्रीअनन्तनिर्वाणात् चतुर्भिः सागरैः श्रीधर्मनिर्वाणं, ततश्च सागरत्रयपञ्चषष्टिलक्षादिवर्षातिक्रमे पुस्तकवाचनादि, उभय मिलनात् सूत्रोक्तं मानं स्यात् ॥ १९१ ॥ १४ ( विमलस्स णं अरहओ जाब पहीणस्स ) विमलनाथस्य अर्हतः यावत् प्रक्षीणस्य ( सोलस सागरोवमाई .विकताई ) षोडश सागरोपमाणि व्यतिक्रान्तानि ( पण्णद्धिं च, सेसं जहा मल्लिस ) पञ्चषष्टिलक्षादि शेषं मविद् ज्ञेयं । श्रीविमलनिर्वाणान्नत्रभिः सागरैः श्रीअनन्तनाथ निर्वाणं ततश्च सप्तसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि, उभयमिलनेन सूत्रोक्तं मानं स्यात् ॥ १९२ ॥ १३ ( वासुपुज्जरस णं अरहओ जाब पहीणस्स ) वासुपूज्यस्य अर्हतः यावत् प्रक्षीणस्य ( छायालीसं सागरोमाई विइक्ताई ) षट्चत्वारिंशत् सागरोपमाणि व्यतिक्रान्तानि (पन्नद्धिं च सेसं जहा मल्लिक्स) पञ्चषष्टिलक्षादि For Private & Personal Use Only सुबो• ||४२९॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy