SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥४३०॥ teeeeeeeeeeeeeeeeeee ॥ सिज्जंसस्स णं अरहओ जाव प्पहीणस्स, एगे सागरोवमसए विइकंते, पण्णाहिँ चसेसं जहा मल्लिस्स ॥१९॥ सीयलस्स णं अरहओ जाव प्पहीणस्स एगा सागरोवमकोडी तिवासअद्धनवममासाहिअबायालीसवाससहस्सेहिं ऊणिआ विइकंता, शेषं मल्लिवद् ज्ञेयं । श्रीवासुपूज्यनिर्वाणात् त्रिंशत्सागरैः श्रीविमलनिर्वाणं, ततश्च षोडशसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ १९३ ॥ १२ (सिज्जंसस्स णं अरहओ जाव प्पहीणस्स ) श्रेयांसस्य अर्हतः यावत् प्रक्षीणस्य ( एगे सागरोवमसए विइकते ) एकं सागरोपमशतं व्यतिक्रान्तं ( पण्णटिं च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षादि शेषं मल्लीनाथवद् ज्ञेयं । श्रीश्रेयांसनिर्वाणाच्चतुःपञ्चाशत्सागरैः श्रीवासुपूज्यनिर्वाणं, ततश्च षट्चत्वारिंशत्सागरपञ्चषष्टिलक्षादिना पस्तकवाचनादि ॥ १९४ ॥ ११ ( सीयलस्स णं अरहओ जाव प्पहीणस्स ) शीतलस्य अर्हतः यावत् प्रक्षीणस्य (एगा सागरोवमकोडी) | एका सागरोपमकोटी कीदृशी ! (तिवास अद्धनवममासाहिअ) त्रिवर्षसार्धाष्टमासैरधिकैः, एवंविधैः (बायालीस वासस 1000000000000000000000000000000000000000000000000000 ॥४३०॥ Jain Education Intemato For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy