SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ करूप० ॥५८१॥ Jain Education तहा (२) संजमे सुआराहए भवइ ॥ ५४ ॥ वासावा० कप्पड़ निग्गंथाण वा ( २ ) तओ उच्चारपासवणभूमीओ पडिले हित्तए, न तहा हेमंतगिम्हासु जहा णं वासासु, से किमाहु भंते ? वासासु णं ओसन्नं पाणा य तणाय बीया य पणगा य हरियाणि य भवति ॥ ५५ ॥ अभीक्ष्णं प्रतिलेखनाशीलस्य प्रमार्जनाशीलस्य ईदृशस्य साधोः ( तहातहा संजमे सुआराहए भवइ ) तथा तथा तेन तेन प्रकारेण संयमः सुखाराध्यो भवति ॥ ५४ ॥ ( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां ( कप्पइ निग्गंथाण वा २ तओ उच्चार पासवणभूमीओ पडिले हित्तए) कल्पते साधूनां साध्वीनां तिस्रः उच्चारप्रश्रवणभूम्यः, अनधिसहिष्णोस्तिस्रोऽन्तः अधिकसहिष्णोश्च बहिस्तिस्रो दूव्याघातेन मध्याभूमिस्तद्वयाघाते चासन्नेति आसन्नमध्यदूरभेदात्रिधा भूमिः प्रतिलेखितव्या ( न तहा हेमंतगिम्हासु जहा णं वासासु ) न तथा हेमन्तग्रीष्म योर्यथा वर्षासु ( से किमाहु भंते ) तत् कुतो हेतोः हे पूज्य इति पृष्टे गुरुराह— ( वासासु णं ओसन्नं पाणा य तणा य बीयाय पणगा य हरियाणि य भवति) वर्षासु ओसन्नति प्रायेण प्राणाः शङ्खनकेन्द्रगोपकृम्यादयस्तृणानि प्रतीतानि, बीजानि तत्तद्वनस्पतीनां नवोद्भिन्नानि किसल For Private & Personal Use Only 00000000 00000000 सुबो० 1146911 www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy