________________
-
कल्प
सुबो.
॥५८२॥
meocomooooooo
वासावा० कप्पइ निग्गंथाण वा (२) तओ मत्तगाइं गिणिहत्तए, तंजहा-उच्चारभत्तए, पासवणमत्तए, खेलमत्तए ॥ ५६॥ वासावासं पज्जो० नो कप्पइ निग्गंथाण वा (२) परं
पज्जोसवणाओ गोलोमप्पमाणमित्तेवि केसे तं रयणि उवायणावित्तए ।। | यानि, पनका उल्लयो हरितानि बीजेभ्यो जातानि एतानि वर्षासु बाहुल्येन भवन्ति ॥ ५५ ॥
(वासावासं पज्जोसवियाणं) चतर्मासकं स्थितानां (कप्पड निग्गंथाण वा निग्गंथीण वा तओ मत्तगाई गिण्हित्तए) कल्पते साधूनां साध्वीनां त्रीणि मात्रकाणि ग्रहीतं (तं जहा) तद्यथा (उच्चारमत्तए, पासवणमत्तए, खेलमत्तए) उच्चारमात्रकं १ प्रश्रवणमात्रकं २ खेलमात्रकं ३ मात्रकाभावे वेलातिक्रमेण वैगधारणे आत्मविराधना, वर्षति च बहिर्गमने संयमविराधनेति ॥४५॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे) पर्यषणातः परं आषाढचतर्मासकादनन्तरं गोलोमप्रमाणा अपि केशा न स्थापनीया आस्तां दीर्घाः 'धुव लोओ उ जिणाणं, निच्चं थेराण वासवासास' इति वचनात् (तं रयणिं उवायणावित्तए) यावत्तां
000000000000000000000000000000000000000000000000
ooooooooooooooo
॥५८२॥
४८॥
Jain Education Intel
For Private & Personel Use Only
Ww.jainelibrary.org