SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ - कल्प सुबो. ॥५८२॥ meocomooooooo वासावा० कप्पइ निग्गंथाण वा (२) तओ मत्तगाइं गिणिहत्तए, तंजहा-उच्चारभत्तए, पासवणमत्तए, खेलमत्तए ॥ ५६॥ वासावासं पज्जो० नो कप्पइ निग्गंथाण वा (२) परं पज्जोसवणाओ गोलोमप्पमाणमित्तेवि केसे तं रयणि उवायणावित्तए ।। | यानि, पनका उल्लयो हरितानि बीजेभ्यो जातानि एतानि वर्षासु बाहुल्येन भवन्ति ॥ ५५ ॥ (वासावासं पज्जोसवियाणं) चतर्मासकं स्थितानां (कप्पड निग्गंथाण वा निग्गंथीण वा तओ मत्तगाई गिण्हित्तए) कल्पते साधूनां साध्वीनां त्रीणि मात्रकाणि ग्रहीतं (तं जहा) तद्यथा (उच्चारमत्तए, पासवणमत्तए, खेलमत्तए) उच्चारमात्रकं १ प्रश्रवणमात्रकं २ खेलमात्रकं ३ मात्रकाभावे वेलातिक्रमेण वैगधारणे आत्मविराधना, वर्षति च बहिर्गमने संयमविराधनेति ॥४५॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे) पर्यषणातः परं आषाढचतर्मासकादनन्तरं गोलोमप्रमाणा अपि केशा न स्थापनीया आस्तां दीर्घाः 'धुव लोओ उ जिणाणं, निच्चं थेराण वासवासास' इति वचनात् (तं रयणिं उवायणावित्तए) यावत्तां 000000000000000000000000000000000000000000000000 ooooooooooooooo ॥५८२॥ ४८॥ Jain Education Intel For Private & Personel Use Only Ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy