SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ कल्प० 11४६८॥ 0000000000000000000000000000000 उसभस्स णं अरहओ कोसलिअस्स चउरासीइ गणा, चउरासीइ गणहरा हुत्था ॥२१३।। उसभस्स णं० उसभसेणपामुक्खाणं चउरासीइ समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥२१४॥ यावत् कायोत्सर्गेणैवास्थात, वर्षान्ते च भगवत्प्रेषिताभ्यां स्वभगिनीभ्यां हे भ्रातर्गजादुत्तरेत्युक्त्वा प्रतिबोधितः स यावत् चरणौ उदक्षिपत् तावत्तस्य केवलमत्येदे, ततो भगवत्पार्श्व गत्वा चिरं विहृत्य भगवता सहैव स मोक्षं ययाविति, भरतोऽपि चिरं चक्रवर्तिश्रियमनभय एकदादर्शभवने मद्रिकाशन्यां वागली दृष्ट्राऽनित्यत्वं भावयन् केवलज्ञानमुत्पाद्य दशसहरू नृपसाई देवतादत्तं लिङ्गमुपादाय चिरं विहृत्य शिवं ययाविति ॥ (उसभरस णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कौशलिकस्य (चउरासीइ गणा चउरासीइ गणहरा हुत्था) चतुरशीतिः गणाः, चतुरशीतिः गणधराश्च अभवन् ॥ २१३ ॥ (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (उसभसेणपामुक्खाणं) ऋषभसेनप्रमुखाणां ( चउरासीइ समणसाहस्सीओ ) चतुरशीति श्रमणसहस्राणि (उक्कोसिया समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥ २१४ ॥ eacadau-da- o0oooooooooooooooooaaaaaaa aaaaaaaaaa For Private Personal Use Only w.jainelibrary.org in Education in
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy