________________
कल्प०
11४६८॥
0000000000000000000000000000000
उसभस्स णं अरहओ कोसलिअस्स चउरासीइ गणा, चउरासीइ गणहरा हुत्था ॥२१३।। उसभस्स
णं० उसभसेणपामुक्खाणं चउरासीइ समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥२१४॥ यावत् कायोत्सर्गेणैवास्थात, वर्षान्ते च भगवत्प्रेषिताभ्यां स्वभगिनीभ्यां हे भ्रातर्गजादुत्तरेत्युक्त्वा प्रतिबोधितः स यावत् चरणौ उदक्षिपत् तावत्तस्य केवलमत्येदे, ततो भगवत्पार्श्व गत्वा चिरं विहृत्य भगवता सहैव स मोक्षं ययाविति, भरतोऽपि चिरं चक्रवर्तिश्रियमनभय एकदादर्शभवने मद्रिकाशन्यां वागली दृष्ट्राऽनित्यत्वं भावयन् केवलज्ञानमुत्पाद्य दशसहरू नृपसाई देवतादत्तं लिङ्गमुपादाय चिरं विहृत्य शिवं ययाविति ॥
(उसभरस णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कौशलिकस्य (चउरासीइ गणा चउरासीइ गणहरा हुत्था) चतुरशीतिः गणाः, चतुरशीतिः गणधराश्च अभवन् ॥ २१३ ॥
(उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (उसभसेणपामुक्खाणं) ऋषभसेनप्रमुखाणां ( चउरासीइ समणसाहस्सीओ ) चतुरशीति श्रमणसहस्राणि (उक्कोसिया समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥ २१४ ॥
eacadau-da-
o0oooooooooooooooooaaaaaaa aaaaaaaaaa
For Private Personal Use Only
w.jainelibrary.org
in Education in