________________
कल्प.
सुबो.
॥४६७॥
0000000000000000000000000000000000000000000000000000
सर्वेऽपि तापसाः भगवतः पार्श्वे दीक्षां जगृहुः, भरतस्तु शक्रनिवारितमरुदेवीशोकः स्वस्थानं जगाम ॥ अथ | भरतश्चक्रपूजां कृत्वा शुभे दिने प्रयाणं कृत्वा षष्टिसहस्रवर्षे: भरतस्य षट् खण्डानि साधयित्वा स्वगृहमागतः,
चक्रं तु बहिरेव तस्थौ, तदा भरतेनाष्टनवतिभ्रातृणां मदाज्ञा मान्येति दूतमुखेनावाचि, ते सम्भूय किमाज्ञां मन्यामहे उत युद्धं कुर्म इति प्रष्टुं प्रभुपाद्यं गताः, प्रभुणापि वैतालीयाध्ययनप्ररूपणया प्रतिबाध्य दीक्षिता इति, तदनु बाहुबलिन उपरि दूतः प्रैषि, सोऽपि क्रोधान्धदर्पोद्धरः सन् स्वसैन्ययुतः सम्मुखमागत्य भरतेन सह द्वादशवर्षी यावद्युद्धमकरोत्, परं न च हारितः, तदा शक्रेणागत्य भूयस्तरजनसंहारं भवन्तं ज्ञात्वा दृष्टिवाग्मष्टिदण्डलक्षणाश्चत्वारो युद्धाः प्रतिष्ठिताः, तेष्वपि भरतस्य पराजयो जज्ञे, तदा भरतेन क्रधान्धेन बाहुबलिनः उपरि चक्र मुक्तं, परमेकगोत्रीयत्वात्तत्तं न पराभवत्, तदामर्षवशाहरतं हन्तुमना मुष्टिमुत्पाट्य धावन् बाहुबलिरहो पितृतल्यज्येष्ठभ्रातृहननं ममानुचितमेव, उत्पाटिता मुष्टिरपि कथं मोघा भवेदिति विचार्य स्वशिरसि तां मतवा
चं कृत्वा सर्व च त्यक्त्वा कायोत्सर्ग चक्रे, तदा भरतस्तं नत्वा वापराधं क्षमयित्वा स्वस्थानं गतः, बाहुबलिरत पर्यायज्येष्ठान् लघुभ्रातृन् कथं नमामीति, ततो यदा केवलमुत्पत्स्यते तदैव भगवत्पार्श्वे यास्यामीति विचार्य वर्ष
00000000000000000000000000000000000000000000000000000
॥४६७
Jain Education
a
l
For Private & Personal Use Only
ww.jainelibrary.org