________________
कल्प.
॥४६६॥
0000000000000000000000000000000000000000000000000000
कसुखदायिनि ताते पूजिते केवलमिहलोकफलदायि चक्र पूजितमेवेति सम्यग् विचार्य भरतः प्रत्यहं उपालम्भान | सुबो० ददती मरुदेवां हस्तिस्कन्धे पुरतः कृत्वा सर्वा वन्दितुं ययौ, प्रत्यासन्ने च समवसरणे मातः पश्य स्वपुत्रद्धि इति भरतेन भणिता मरुदेवा हर्षपुलकिताङ्गी प्रमोदाश्रुपूरैर्निर्मलनेत्रा प्रभोइछत्रचामरादिकां प्रातिहार्यलक्ष्मी निरीक्ष्य चिन्तयामास,, धिग् मोहविह्वलान् सर्वानपि प्राणिनः, स्वाथैः स्निह्यन्ति, यन्मम ऋषभदुःखेन रुदन्त्या नेत्रे अपि हीनतेजसी जाते, ऋषभस्तु एवं सुराऽसुरसेव्यमान ईदृशी समृद्धिं भुञ्जानोऽपि मम सुखवार्तासन्देशमपि न प्रेषयति, ततो धिगिमं स्नेह, इत्यादि भावयन्त्यास्तस्याः केवलमुत्पन्नं, तत्क्षणाच्च आयषः क्षयान्मुक्ति जगाम || अत्र कविः-पत्रो युगादीशसमो न विश्वे । भ्रान्तवा क्षितौ येन शरत्सहस्रम् ॥ यदर्जितं केवलरत्नमग्यं । स्नेहात्तदेवार्यत मातुराशु ॥१॥ मरुदेवा समा नाग्बा । याऽगात् पूर्व किलेक्षितुम् ॥ मुक्तिकन्यां तनूजार्थ । शिवमार्गमपि स्फटम् ॥२॥ भगवानपि समवसरणे धर्म अकथयत्, तत्र ऋषभसेनाद्याः पञ्च शतानि भरतस्य पुत्राः सप्त शतानि पौत्राश्च प्रत्रजितारतेषां मध्ये ऋषभसेनादयश्चतुरशीतिगंणधराः,स्थापिता:ब्राम्यपि प्रवव्राज, भरतः पन:श्रावकः सञ्जातः, स्त्रीरत्नं भविष्यतीति तदा भरतेननिरुद्धासुन्दपि श्राविका सञ्जातेति चतुर्विधसङ्घस्थापना ॥ ते कच्छमहाकच्छवर्जाः
000000000000000000000000000000000000000000000000000000
॥४६६॥
Jain Education
For Private & Personel Use Only
lww.jainelibrary.org