SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ - कल्प. 0000000000000 सुबो. - 000000000000000000000000000000000000००० पुवण्हकालसमयंसि पुस्मितालस्स नयरस्स बहिआ सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अट्ठमणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वहमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ ॥२१२ ।। फाल्गुनबहुलस्य एकादशीदिवसे ( पुवण्हकालसमयंसि ) पूर्वाह्नकालसमये ( पुरिमतालस्स नगरस्स बहिआ) पुरिमतालनामकस्य विनीताशाखापुरस्य बहिस्तात् ( सगडमुहंसि उज्जाणंसि ) शकटमुखनामके उद्याने । (नगोहबरपायवस्स अहे) न्यग्रोधनामकवृक्षस्य अधः (अट्टमेणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन जलरहितेन (आसाढाहिं नक्खत्तेणं जोगमवागएणं) उत्तराषाढायां नक्षत्रे चन्द्रयोगे उपागते सति ( झाणंतरियार वट्टमाणस्स ) ध्यानस्य मध्यभागे वर्तमानस्य ( अणंते जाव जाणमाणे पासमाणे विहरइ) । अनन्तं केवलमुत्पन्नं यावत् जानन् पश्यंश्च विहरति ।। २१२ ॥ ___ एवं च वर्षसहस्रेऽतिक्रान्ते पुरिमतालनाम्नि विनीताशाखापुरे प्रभोः केवलज्ञानं उत्पन्नं, तदैव भरतस्य | | चक्रमपि, तदा च विषयतृष्णाया विषमत्वेन प्रथमं तातं पूजयामि उत चक्रमिति क्षणं विमृश्य इहलोकपरलो 00000000000000000000000000000000000000000004 ॥४६५॥ Jain Education Inte For Private & Personel Use Only Ujainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy