________________
कल्प.
सत्रा
Rece000000000000000
॥४६॥
e-00000000000000000000000000000000000000000000000000
॥ जाव अप्पाणं भावमाणस्स इकं वाससहस्सं विइक्वंतं-तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले-तस्स णं फग्गुणबहुलस्स इक्कारसीपक्खणं भगवान् युगलिकोऽहं युगलिनी ३ ततः सौधर्मे हावपि मित्रदेवौ ४ ततो भगवानपरविदेहे वैद्यपुत्रस्तदाहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रं ५ ततोऽच्युतकल्प देवौ ६ ततः पुण्डरीकिण्यां भगवान् वज्रनाभस्तदाहं सारथिः ७ ततः सर्वार्थसिहविमाने देवौ ८ इह भगवतः प्रपौत्र इति, एवं श्रुत्वा सर्वोऽपि जन:-रिसहेससमं पत्तं । निरवजं इकुखुरससमं दाणं ॥ सेअंससमो भावो । हविज्ज जइ मग्गिअं हुज्जा ॥ १ ॥ इत्यादि स्तुवन् वस्थानं गतः, एवं दीक्षादिनादारभ्य प्रभोर्वर्षसहस्रं छद्मस्थत्वकालस्तत्र सर्वसङ्कलितोऽपि प्रमादकाल: अहोरात्रं, एवं च
(जाव अप्पाणं भावेमाणसं ) यावत् आत्मानं भावयतः (इकं वाससहस्सं विइक्वंतं ) एक वर्षसहस्रं व्यतिक्रान्तं (तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे ) ततश्च योऽसौ शीतकालस्य चतुर्थो मासः सप्तमः पक्षः ( फग्गुणबहुले) फाल्गुनस्य कृष्णपक्षः ( तम्स णं फग्गुणबहुलस्स इक्कारसीपक्खेणं) तस्य |
॥४६४॥
10000000000000000000000000000
JainEducation india
For Private
Personel Use Only