SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ कल्प ना ॥४६३॥ भवामि कथं प्रभो ॥२॥ पूजाभोजनदानशान्तिककलापाणिग्रहस्थापना-चोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् ॥ इत्यभिधाय दक्षिणहस्ते स्थिते-वामोऽहं रणसम्मुखाइगणनावामाङ्गशय्यादिकृत् । द्यूतादिव्यसनी वसौ स तु जगौ चोक्षोऽस्मि न त्वं शुचिः ॥ २ ॥ ततः-राज्यश्रीर्भवतार्जितार्थिनिवहरत्यागैः कृतार्थीकृतः, सन्तुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु ॥ इत्यब्दं प्रतिबोध्य हस्तयुगलं श्रेयांसतः कारयन् । प्रत्यग्रेचरसेन पूर्णमृषभः पायात् स वः श्रीजिनः ॥३॥ श्रेयांसस्य दानावसरे-नेत्राम्बुधारा वाग्दुग्धधारा धाराधरस्य च ॥ स्पर्धया वईयामासुः । श्रीधर्मद्वं तदाशये ॥४॥ ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता, पञ्च दिव्यानि जातानि, वसुधारावृष्टिः। चेलोरक्षेपः २ व्योम्नि देवदुन्दुभिः ३ गन्धोदकपुष्पवृष्टिः ४ आकाशे अहो दानमहो दानमिति घोषणं च ५ ततः सर्वेऽपि लोकास्तत्र मिलिताः, अथ श्रेयांसस्तान् प्रज्ञापयति, भो जनाः सद्गतिलिप्सया एवं साधुभ्य एषणीयाहाराभिक्षा दीयते, इत्यस्यां अवसर्पिण्यां श्रेयांसोपज्ञं दानं, त्वया एतत् कथं ज्ञातं इति लोकैः पृष्टश्च स्वामिना सह स्वकीयं अष्टभवसम्बन्धं आचष्ट, यदा स्वामीशाने ललिताङ्गस्तदाहं पूर्वभवे निर्नामिकानाम्नी स्वयंप्रभा देवी १ ततः पूर्वविदेहे पुष्कलावतीविजये लोहार्गले नगरे भगवान् वज्रजङ्घस्तदानीमहं श्रीमती भार्या २ तत उत्तरकुरी aaaaooooooaaaaaaaaaaa vào seeeeeeeeeeeeeeeeeeee Neol neededàêmàu daó a ॥४६३॥ Jain Education Intel For Private Personel Use Only Jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy