________________
कल्प०
॥५३०॥
000000000000000000000000000000000000000000
वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सव्वओ समंता सक्कोसं सबो.
जोयणं भिक्खायरियाए गंतुं पडिनियत्तए ॥१०॥ जत्थ नई निच्चोयगा निच्चसंदणा, नो से कप्पइ | अवग्रहे स्थातुं कल्पते, न तु अवग्रहाद् बहिः, अपिशब्दात् अलन्दमपि बहुकालमपि यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, न अवग्रहाद्र बहिः, गजेन्द्रपदादिगिरेर्मेखलाग्रामस्थितानां षट्सु दिक्षु उपाश्रयात् साईक्रोशद्वयं, गमनागमने पञ्चकोशावग्रहः, यत्तु विदिक्षु इत्युक्तं त घ्यावहारिकविदिगपेक्षया, नैश्चयिकविदिशां एकप्रदेशात्मकत्वेन तत्र गमनाऽसम्भवात् , अटवीजलादिना व्याघातेषु त्रिदिक्को द्विदिक्क एकदिको वा अवग्रहो भाव्यः ॥ ९ ॥ ( वासावासं पज्जोसवियाणं कप्पइ निग्गंथाणं वा निग्गंधीण वा ) वर्षावासं चतुर्मासकं पर्युषितानां स्थितानां कल्पते, निग्रन्थानां निग्रन्थीनां वा (सब्बओ समंता सक्कोसं जोयणं भिक्खायरियाए गंतुं पडिनियत्तए) सर्वतश्चतसषु दिक्षु समन्तात् विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिवर्तितुम् ।। १०॥
(जत्थ नई निच्चोयगा निच्चसंदणा) यत्र नदी नित्योदका नित्यं प्रचुरजला, नित्यस्यन्दना नित्यसब- I ||५३०॥ पणशीला सततवाहिनीत्यर्थः (नो से कप्पइ सव्वओ समंता सक्कोसं जोयणं भिक्खायरियाए गंतं पडिनियत्तए)
0000000000000000000000000000000000000000000000000000
Jan Education in
For Private
Personel Use Only
jainelibrary.org