________________
करा.
सो.
||५३१॥
0000000000000000000000000000000000000000000
सव्वओ समंता सक्कोसं जोयण (भक्खायरियाए गंतुं पडिनियत्तए ॥११॥ एरावईकुणालाए, जत्थ चक्किया सिया-एगं पायं जले किच्चा एगं पायं थले किच्चा-एवं चक्किया एवण्णं कप्पड़ सवओ समंता सक्कोसं जोयणं गंतं पडिनियत्तए ॥ १२॥ एवं च नो चक्किया एवं से नो कप्पइ सव्वओ समंता गंतुं पडिनियत्तए ॥१३॥ नैव तत्र कल्पते सर्वासु दिक्षु विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिवर्तितुं ॥ ११ ॥ (एरावई कुणालाए) यथा ऐरावती नाम्नी नदी कुणालायां पुर्या सदा हिक्रोशवाहिनी, तादृशी नदी लवयितुं कल्प्या, स्तोकजलत्वात् , यतेः ( जत्थ चक्किया सिया एगं पायं जले किच्चा एगं पायं थले किच्चा) यत्र एवं कर्तुं शक्नुयात्, किं तदित्याह-एकं चरणं जले कृत्वा जलान्तः प्रक्षिप्य, एकं चरणं स्थले कृत्वा, जलादुपरि आकाशे कृत्वा ( एवं चकिया एवन्नं कप्पइ, सबओ समंता सक्कोसं जोयणं गंतुं पडिनियत्तए) अनया रीत्या गन्तुं शक्नुयात् , एवं सति कल्पते सर्वतः समन्तात् सक्रोशं योजनं गन्तुं प्रतिनिवर्त्तितुम् ॥ १२ ॥ (एवं च नो चक्किया, एवं से नो कप्पइ सवओ समंता गंतं पडिनियत्तए) पर्वोक्तरीत्या नैव यत्र गन्तुं शक्नुयात्, एवं
00000000000000000000000000000000000000000000000000
॥५३१॥
Jain Education Interna
For Private & Personal Use Only
www.jainelibrary.org