________________
कल्प.
सवो.
॥५३२।।
000000000000000000000000000000000000000000000000000
वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वुत्तपुव्वं भवइ, दावे भंते, एवं से कप्पइ दावित्तए,.
नो से कप्पड पडिगाहित्तए ॥१४॥ वासावासं पज्जोस बियाणं अत्थेगइयाणं एवं वृत्तपुठ्वं भवड, तस्य साधोः नो कल्पते सर्वतः समन्तात् गन्तं प्रतिनिर्तितं, यत्र च एवं कर्तुं न शक्नुयाज्जलं विलोड्य गमनं स्यात्, तत्र गन्तुं न कल्पते, जङ्घाई यावदुदकं दकसट्टो, नाभिं यावल्लेपो, नाभेरुपरि लेपोपरि, तत्र शेषकाले त्रिभिर्दकसट्टे सति क्षेत्रं नोपहन्यते, तत्र गन्तुं कल्पते, इति भावः, वर्षाकाले च सप्तभिः क्षेत्रं नोपहन्यते, चतुर्थेऽष्टमे च दगसट्टे सति क्षेत्रं उपहन्यते एव, लेपस्तु एकोऽपि क्षेत्रं उपहन्ति, नाभियावज्जलसद्भावे तु गन्तुं न कल्पते एव, किं पुनर्लेपोपरि नाभेरुपार जलसद्भावे ॥ १३ ॥ ( वासावासं पज्जोसवियाणं अत्थेगइयाणं) चतुर्मासकं स्थितानां केषाश्चित् साधूनां ( एवं वुत्तपुव्वं भवइ, दावे भंते, एवं से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए) गुरुभिः एवं प्रागुक्तं भवति ग्लानायामुकं वस्तु दापयेः, भदन्त हे शिष्य, तदा तस्य साधोः | कल्पते दापयितं, परं नो तस्य कल्पते स्वयं प्रग्रहतिम् ॥ १४॥
( वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ ) चतुर्मासकं स्थितानां केषाञ्चित् साधूनां,
9000000000000000000000000000000
।।५३२॥
Jain Education
For Private
Personel Use Only
Ww.jainelibrary.org