________________
कल्प०
| सुबो.
१५३३॥
nenoramantar0000000000000000000000000000000000000
पडिगाहे भंते, एवं से कप्पइ पडिगा हित्तए, नो से कप्पइ दावित्तए ॥ १५॥ वासावासं० दावे भंते पडिगाहेहि भंते, एवं से कप्पइ दावित्तएवि पडिगाहित्तएवि॥१६॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंधीण वा हट्ठाणं गरुभिः एवं प्रागक्तं भवति (पडिगाहे भंते, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए ) स्वयं प्रतिगृह्णीयाः, हे शिष्य, । तदा तस्य कल्पते परिग्रहीत, परं नो तस्य कल्पते दापयितं, यद्येवमक्तं भवति. यत त्वं स्वयं प्रतिगृह्णीयाः, ग्लानाय अन्यो दास्यति तदा स्वयं प्रतिग्रहीतुं कल्पते, न तु दातुं इत्यर्थः ॥ १५॥ | ( वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपव्वं भवइ) चतुर्मासकं स्थितानां केषाञ्चत् साधूनां गुरुभिः एवं प्रागुक्तं भवति (दावे भंते, पडिगाहेहि भंते, एवं से कप्पइ दावित्तएवि पडिग्गहित्तएवि) दापयेः हे शिष्य ! स्वयं प्रतिगहीयाः हे शिष्य, तदा तस्य कल्पते दापयितुमपि प्रतिग्रहीतुमपि, यदि च दद्याः प्रतिगृह्णीयाश्चेत्युक्तं भवति, तदा दातुं प्रतिग्रहीतुं चोभयमपि कल्पते ॥ १६ ॥ (वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाणं वा निग्गंथीण वा ) चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां च कीदशानां (हवाणं) हृष्टानां तारु
0000000000000000000000000000000000000
00000000
Jain Education
For Private Personel Use Only
w.jainelibrary.org