SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ कल्प. | सुबो. +00000000000000000000000000000000000000000000000000 आरुग्गाणं बलियसरीराणं इमाओ नव रसविगइओ अभिक्खणं (२) आहारित्तए, तंजहा-खीरं१ दहिर नवणीयं सप्पिट तिल्लं५ गुड६ महं७ मज्जं ८ मंसं ९ ॥१७॥ ज्येन समर्थानां, तरुणा अपि केचिद्रोगिणो निर्बलशरीराश्च भवन्ति, अत उक्तं ( आरुग्गाणं बलियसरीराणं) आरोग्यानां बलवच्छरीराणां ईदृशाना साधनां ( इमाओ नव रसविगइओ अभिक्खणं अभिक्खणं आहारित्तए) इमाः वक्ष्यमाणाः नवरसप्रधाना विकृतयोऽभीक्ष्णं वारंवारं आहारयितुं न कल्पन्ते (तं जहा ) तद्यथा-(खीरं १ दहिं २ नवणीयं ३ सपि ४ तिल्लं ५ गुडं ६ महुं ७ मज्जं ८ मंसं ९) दुग्धं १ दधि २ म्रक्षणं ३ धृतं ४ तैलं ५ गुडः ६ मधु ७ मद्यं ८ मांसं ९. अभीक्षणग्रहणात् कारणे कल्पन्तेऽपि, नवग्रहणात् कदाचित् पक्वान्नं गृह्यतेऽपि ॥ तत्र विकृतयो द्वेधा, साञ्चयिका असाञ्चयिकाश्च, तत्राऽसाञ्चयिका बहुकाल: रक्षितुमशक्या, दुग्धधिपक्कान्नाख्या ग्लानत्वे गुरुवालाद्यपग्रहार्थ चाहनिमन्त्राणाहा ग्राह्याः, साञ्चयिकास्तु घृततैलगुडाख्यास्तिस्रस्ताश्च प्रतिलम्भयन् गृही वाच्यो महान् कालोऽस्ति, ततो ग्लानादिनिमित्तं ग्रहीष्यामः, स वदेत गृह्णीत चतुर्मासी यावत् प्रभूताः सन्ति, ततो ग्राह्या, बालादीनां च देया, न तरुणानां, यद्यपि मधु १ मद्य २ 000000000000000000000000000000000000000000000000000 ॥५३ ४४ा in Education For Private Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy