________________
कल्प.
सुबो.
॥५२९॥
00000000000000000000000000000000000000000000000000
वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंधीण वा सव्वओ समंता सकोसं जोयणं उग्गहं ओगिण्हित्ताणं चिट्ठिउं अहालंदमवि उग्गहे ॥९॥ च परिहारः, तत्र सचित्तद्रव्यं शैक्षो न प्रवाज्यते, अतिटइं राजानं राजामात्यं च विना, अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं सोपधिकः शिष्यः ॥ क्षेत्रस्थापना-सक्रोशयोजनं ग्लानवैद्यौषधादिकारणेन चत्वारि पञ्च वा योजनानि ॥ कालस्थापना चत्वारो मासाः ॥ भावस्थापना क्रोधादीनां विवेकः, ईर्यादिसमितिष चोपयोगः इति ॥ ८ ॥
(वासावासं पज्जोसवियाणं) वर्षावासं चतुर्मासकं पर्युषितानां स्थितानां (कप्पइ) कल्पते । निग्गंथाण || वा निग्गंथीण वा) निर्ग्रन्थानां साधूनां वा निर्ग्रन्थीनां साध्वीनां वा (सब्बओ समंता सकोसं जोयणं उग्गहं
ओगिण्हित्ताणं ) सर्वतश्चतसृषु दिक्षु समन्तात् विदिक्ष च सक्रोशं योजनं अवग्रहं, अवग्रहं ( चिट्ठिउं अहालंदमवि उग्गहे) अथेत्यव्ययः, लन्दशब्देन काल उच्यते, तत्र यावता कालेनाः करः शुष्यति तावत्कालो जघन्यं लन्दं, पञ्च अहोरात्रा उत्कृष्टं लन्दं, तन्मध्ये मध्यमं लन्दं, लन्दमपि कालं यावत् स्तोककालमपि
0000000000000000000000000000000000000000000000000000
॥५२९॥
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org