SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥५२९॥ 00000000000000000000000000000000000000000000000000 वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंधीण वा सव्वओ समंता सकोसं जोयणं उग्गहं ओगिण्हित्ताणं चिट्ठिउं अहालंदमवि उग्गहे ॥९॥ च परिहारः, तत्र सचित्तद्रव्यं शैक्षो न प्रवाज्यते, अतिटइं राजानं राजामात्यं च विना, अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं सोपधिकः शिष्यः ॥ क्षेत्रस्थापना-सक्रोशयोजनं ग्लानवैद्यौषधादिकारणेन चत्वारि पञ्च वा योजनानि ॥ कालस्थापना चत्वारो मासाः ॥ भावस्थापना क्रोधादीनां विवेकः, ईर्यादिसमितिष चोपयोगः इति ॥ ८ ॥ (वासावासं पज्जोसवियाणं) वर्षावासं चतुर्मासकं पर्युषितानां स्थितानां (कप्पइ) कल्पते । निग्गंथाण || वा निग्गंथीण वा) निर्ग्रन्थानां साधूनां वा निर्ग्रन्थीनां साध्वीनां वा (सब्बओ समंता सकोसं जोयणं उग्गहं ओगिण्हित्ताणं ) सर्वतश्चतसृषु दिक्षु समन्तात् विदिक्ष च सक्रोशं योजनं अवग्रहं, अवग्रहं ( चिट्ठिउं अहालंदमवि उग्गहे) अथेत्यव्ययः, लन्दशब्देन काल उच्यते, तत्र यावता कालेनाः करः शुष्यति तावत्कालो जघन्यं लन्दं, पञ्च अहोरात्रा उत्कृष्टं लन्दं, तन्मध्ये मध्यमं लन्दं, लन्दमपि कालं यावत् स्तोककालमपि 0000000000000000000000000000000000000000000000000000 ॥५२९॥ Jain Education in For Private & Personel Use Only w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy