________________
000.00
कल्प०
सुबो.
11५४२॥
0000000000000000000000000000000000000000
वासावा० विगिट्ठभत्तियस्स भिक्खुस्स कप्पंति सव्वेवि गोअरकाला गाहा० भ० पा० निक्खमि० पविसि० ॥ २४ ॥ वासासं पज्जोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पंति सव्वाइं पाणगाइं पडिगाहित्तए ?
(वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( विगिटुभत्तियस्स भिक्खुस्स कप्पंति सब्वेवि गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) नित्यं अष्टमादुपरि तपःकारिणः | भिक्षोः सर्वेऽपि गोचरकाला: गृहस्थगृहे भतार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, यदा इच्छा भवति तदा भिक्षते, न तु प्रातर्गहीतमेव धारयेत् , सञ्चयजीवसंसक्तिसाघ्राणादिदोषसम्भवात् ॥ २४ ॥ एवमाहारविधिमुक्त्वा पानकविधिमाह-( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( निच्चभत्तियस्स भिक्खुस्स) नित्यं एकाशनकारिणः भिक्षोः (कप्पंति सव्वाइं पाणगाई पडिगाहित्तए) कल्पते सर्वाणि पानकानि प्रतिग्रहीतुं, सणि च आचाराङ्गोक्तानि एकविंशतिः, अत्र वक्ष्यमाणानि नव वा, तत्राचाराङ्गोक्तानि इमानि-उस्सेइम १ संसेइम २ || तंडुल ३ तुस ४ तिल ५ जवोदगा ६ यामं ७।३। सोवीरं ८ सुद्धवियर्ड ९ अंबय १० अंबाडग ११ कविटुं १२।१।
1000000000000000000000000000000000000000000000
000000
Jain Education
a
l
For Private Personal use only