SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ 000.00 कल्प० सुबो. 11५४२॥ 0000000000000000000000000000000000000000 वासावा० विगिट्ठभत्तियस्स भिक्खुस्स कप्पंति सव्वेवि गोअरकाला गाहा० भ० पा० निक्खमि० पविसि० ॥ २४ ॥ वासासं पज्जोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पंति सव्वाइं पाणगाइं पडिगाहित्तए ? (वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( विगिटुभत्तियस्स भिक्खुस्स कप्पंति सब्वेवि गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) नित्यं अष्टमादुपरि तपःकारिणः | भिक्षोः सर्वेऽपि गोचरकाला: गृहस्थगृहे भतार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, यदा इच्छा भवति तदा भिक्षते, न तु प्रातर्गहीतमेव धारयेत् , सञ्चयजीवसंसक्तिसाघ्राणादिदोषसम्भवात् ॥ २४ ॥ एवमाहारविधिमुक्त्वा पानकविधिमाह-( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( निच्चभत्तियस्स भिक्खुस्स) नित्यं एकाशनकारिणः भिक्षोः (कप्पंति सव्वाइं पाणगाई पडिगाहित्तए) कल्पते सर्वाणि पानकानि प्रतिग्रहीतुं, सणि च आचाराङ्गोक्तानि एकविंशतिः, अत्र वक्ष्यमाणानि नव वा, तत्राचाराङ्गोक्तानि इमानि-उस्सेइम १ संसेइम २ || तंडुल ३ तुस ४ तिल ५ जवोदगा ६ यामं ७।३। सोवीरं ८ सुद्धवियर्ड ९ अंबय १० अंबाडग ११ कविटुं १२।१। 1000000000000000000000000000000000000000000000 000000 Jain Education a l For Private Personal use only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy