SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ क.प० !५४३ ।। 1000000000000000000000000000000000 0000000000 वासावासं० चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तंजहाओसेइमं, संसेइमं, चाउलोदगं । वासावा० छट्ठभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तंजा, - तिलोदगं, तुसोदगं, जवोदगं वा, वासावा० २० मउलिंग १३ दक्ख १४ दाडिम १५ खज्जूर १६ नालिकेर १७ कयर १८ बोरजलं १९ | आमलगं चिंचापाणगाई २१ पढमंगभणिआई ॥ २ ॥ एषु पूर्वाणि नत्र तु अत्रोक्तानि ( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( चउत्थभत्तियस्स भिक्खुरस ) एकान्तरोपवासकारिणः भिक्षोः (कप्पति तओ पाणगाई पडिगाहित्तए) कल्पते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा ) तद्यथा ( उस्सेइमं, संसेइमं, चाउलोदगं ) उत्स्वेदिमं पिष्टादिभृतहस्तादिधावनजलं, संखेदिमं यत्पर्णाद्युत्काल्य शीतोदकेन सिञ्च्यते तज्जलं, तण्डुलधावनजलं ॥ ( वासावासं पज्जोसवियरस) चतुर्मासकं स्थितस्य (छट्टभत्तियस्स भिक्खुरस ) नित्यं षष्ठ कारिणः भिक्षोः ( कप्पंति तओ पाणगाई पडिगाहित्तए ) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं ( तं जहा ) तद्यथा ( तिलोदगं, तुसोदगं, जबोदगं वा ) तिलोदकं तिलधावनजलं, तुषोदकं व्रीह्यादिषधावनजलं, यवोदकं यवधानलं ॥ ( वासावासं पज्जोसवियरस ) Jain Education International For Private & Personal Use Only सुबो• ||५४३॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy