________________
कल्प.
सुबो.
000000000000000000000000000000000000000000000000000
भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥२१॥ वासावासं पज्जो० छट्ठभत्तियस्स भिक्खुस्स कप्पंति दो गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्ख० पविसि०॥२२॥ वासावासं० अट्ठमभत्तियस्स भिक्खुस्स कप्पंति तओ गोअरकाला गाहावइकुलं
भत्ताए वा पाणाए वा निक्खमि० पविसि०॥ २३ ॥ पविसित्तए वा ) तदा तस्य साधोः कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्कमितुं वा प्रवेष्टुं वा ॥ २१ ॥ ( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य (छट्ठभत्तियस्स भिक्खुस्स) नित्यं षष्ठकारिणः भिक्षोः (कप्पति दो गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) कल्पेते हौ गोचरकालौ गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टं वा ॥२२॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (अट्ठमभत्तियस्स भिक्खुस्स) नित्यं अष्टमकारिणः भिक्षोः ( कप्पति तओ गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) कल्पन्ते त्रयः गोचरकालाः गृहस्थगृहे || भक्तार्थ वा : पानार्थ वा निष्क्रमितं वा प्रवेष्टुं वा ॥ २३ ॥
.0000000000000000000000000000000000000000000000000..
५४१॥
Jain Education Intel
For Private & Personel Use Only
Ww.jainelibrary.org