SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो. 000000000000000000000000000000000000000000000000004 वासावासं पज्जो० चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे-जं से पाओ निक्खम्म पुवामेव वियडगं भुच्चा पिच्चा पडिगहगं संलिहिय संपमज्जिय से य संथरिज्जा, कप्पइ से तदिवसं तेणेव भत्तटेणं पज्जोसवित्तए-से य नो संथरिज्जा, एवं से कप्पइ दुच्चंपि गाहावइकुलं इत्यर्थः आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्त्यौ, एवं उपाध्यायादिष्वपि, ततश्च आचार्यउपाध्यायतपस्विग्लानक्षुल्लकानां तद्वैयावृत्त्यकराणां च द्विभॊजनेऽपि न दोष इत्यर्थो जातः ॥ २० ॥ (वासावासं पज्जोसवियस्स ) चतुर्मासकं स्थितस्य ( चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे) एकान्तरोपवासिनः साधोरयमेतावान् विशेषो (जं से पाओ निक्खम्म) यत् स प्रातनिष्क्रम्य गोचरचर्यार्थ (पुवामेव वियडगं भुच्चा) प्रथममेव विकटं प्रासुकाहारं भक्त्वा (पिच्चा) तक्रादिकं पीत्वा (पडिग्गहगं संलिहिय संपमज्जिय) पात्रं संलिख्य निर्लेपीकृत्य सम्प्रमृज्य प्रक्षाल्य ( से य संथरिज्जा कप्पइ से तदिवसं तेणेव भत्तटेणं पज्जोसवित्तए) स यदि संस्तरेन्निर्वहेत्तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं स्थातुं (से य नो संथरिज्जा) अथ यदि न संस्तरेत् स्तोकत्वात् ( एवं से कप्पइ दुचंपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा 000000000000000000000000000000000000000000000000 ॥५४०॥ Jain Education inte For Private Personal Use Only ४५ jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy