________________
कल्प०
सुबो.
000000000000000000000000000000000000000000000000004
वासावासं पज्जो० चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे-जं से पाओ निक्खम्म पुवामेव वियडगं भुच्चा पिच्चा पडिगहगं संलिहिय संपमज्जिय से य संथरिज्जा, कप्पइ से
तदिवसं तेणेव भत्तटेणं पज्जोसवित्तए-से य नो संथरिज्जा, एवं से कप्पइ दुच्चंपि गाहावइकुलं इत्यर्थः आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्त्यौ, एवं उपाध्यायादिष्वपि, ततश्च आचार्यउपाध्यायतपस्विग्लानक्षुल्लकानां तद्वैयावृत्त्यकराणां च द्विभॊजनेऽपि न दोष इत्यर्थो जातः ॥ २० ॥
(वासावासं पज्जोसवियस्स ) चतुर्मासकं स्थितस्य ( चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे) एकान्तरोपवासिनः साधोरयमेतावान् विशेषो (जं से पाओ निक्खम्म) यत् स प्रातनिष्क्रम्य गोचरचर्यार्थ (पुवामेव वियडगं भुच्चा) प्रथममेव विकटं प्रासुकाहारं भक्त्वा (पिच्चा) तक्रादिकं पीत्वा (पडिग्गहगं संलिहिय संपमज्जिय) पात्रं संलिख्य निर्लेपीकृत्य सम्प्रमृज्य प्रक्षाल्य ( से य संथरिज्जा कप्पइ से तदिवसं तेणेव भत्तटेणं पज्जोसवित्तए) स यदि संस्तरेन्निर्वहेत्तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं स्थातुं (से य नो संथरिज्जा) अथ यदि न संस्तरेत् स्तोकत्वात् ( एवं से कप्पइ दुचंपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा
000000000000000000000000000000000000000000000000
॥५४०॥
Jain Education inte
For Private Personal Use Only
४५ jainelibrary.org