SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ कल्प. सबो. ॥५३९॥ Noteccaae000000000000000000ên भिक्खुस्स कप्पइ एगं गोअरकालं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, जन्नस्थायरियवेयावच्चेण वा एवं उवज्झायवे० तवस्सिवे० गिलाणवे. खुड्डुएण वा खुड्डिआएण वा अवंजणजायएण वा ॥ २०॥ . भिक्षोः ( कप्पइ एगं गोअरकालं गाहावइकुलं.) कल्पते एकस्मिन् गोचरचर्याकाले गाथापतेर्गृहस्थस्य कुलं गृहं ( भत्ताए वा पाणाए वा निक्खभित्तए वा पविसित्तए वा) भक्तार्थ वा पानार्थं वा निष्कमितुं वा प्रवेष्टुं वा ।। कल्पते, न तु द्वितीयवारं, परं ( णन्नत्थ) णकारो वाक्यादौ अलङ्कारार्थः, अन्यत्र आचार्यादिवयावृत्त्यको| भ्यस्तान् वर्जयित्वेत्यर्थः, ते तु यदि एकवारं भुक्तेन वैयावृत्त्यं कर्तुं न शक्नुवन्ति, तदा हिरपि भुञ्जते, तपसो हि वैयावृत्त्यं गरीय इति (आयरियवेयावच्चेण वा.) आचार्यवैयावृत्त्यकरान् वा ( उवज्झायवेयावच्चेण वा ) उपाध्यायवैयावृत्त्यकरान् वा ( तवारिसवेयावच्छेण वा) तपस्विवैयावृत्त्यकरान् वा (गिलाणवेयावच्चेण वा ) ग्लानवैयावृत्त्यकरान् वा (खुड्डएण वा खुड्डिआएण वा अव्वंजणजायएण वा) यावत् व्यञ्जनानि बस्तिकूर्चक- क्षादिरोमाणि न जातानि तावत् क्षुल्लकालिकयोरपि द्विभुञ्जानयोर्न दोषः, यद्वा वैयावृत्त्यमस्यास्तीति वैयावृत्त्यकर । 00000000000000000000000000000000000000०० १॥ Jain Education intheti For Private & Personel Use Only Tww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy