SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ कल्प० 10000000000000000000000000000000000000000000000.0000 बहुमयाई अणुमयाई भवंति, तत्थ से नो कप्पइ अदक्खु वइत्तए “अस्थि ते आउसो इमं वा" से किमाइभंते? सड़ी गिही गिण्हइ वा, तेणियंपि कुज्जा॥१९॥ वासावासं पज्जो निच्चभत्तियस्स ( बहुमयाई ) बहवोऽपि साधवः सम्मता येषां, अथवा बहूनां गृहमनुष्याणां साधवः सम्मता येषु तानि बहुमतानि ( अणुमयाई भवंति ) अनुमतानि दानं अनुज्ञातानि, अथवा अणुरपि क्षुल्लकोऽपि मतो येष सर्वसाधुसाधारणत्वान्न तु मुखं दृष्टा तिलकं कुर्वन्तीति अनुमतानि अणुमतानि वा भवन्ति ( तत्थ से नो कप्पइ अदक्ख वइत्तए ) तत्र तेषु गृहेषु से तस्य साधोः याच्यं वस्तु अदृष्ट्वा इति वक्तुं न कल्पते (अत्थि ते आउसो इमं वा ) यथा हे आयुष्मन् ! इदं वा वस्तु अस्ति, इत्यदृष्टं वस्तु प्रष्टुं न कल्पते इत्यर्थः (से किमाहु भंते ) तत् कुतो भगवन, इति शिष्यप्रश्ने गुरुराह-यतस्तथाविधः ( सड्डी गिही गिण्हइ वा तेणियंपि कुज्जा) श्रद्धावान् गृही मूल्येन गृह्णीत, यदि च मूल्येनापि न प्राप्नोति तदा स श्रद्धातिशयेन चौर्यमपि कुर्यात् , कृपणगृहे तु अदृष्टापि याचने न दोपः ॥ १९ ॥ ( वासावासं पज्जोसवियस्स ) चतुर्मासकं स्थितस्य ( निच्चभत्तियस्स भिक्खुस्त ) नित्यमेकाशनकारिणः 10000000000000000000000000000000000000000000000000 Jain Education in Well For Private Personal Use Only Iw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy