________________
कल्प
॥ ७॥
0000000000000000000000000000000000000000000000001
| रप्येवं, उत्सूत्रदुर्भाषितयोश्च स्पष्ट एव भेदः, उस्मुत्तो दुब्भासिओ इत्यनयोः स्पष्ट पार्थक्यात् । उस्मुत्तभासगाणमित्यादौ चानन्तसंसारिता स्पष्टितैव सूत्रोत्तीर्णवादिनाम् ।
श्रीधर्म०-स्वर्गते वज्रस्वामिनि तुर्य व्युच्छिन्नं संहननं । . श्रीवि०-संहननचतुष्कं व्युच्छिन्नं । | समाधिरत्र-“दुष्कर्मावनिभिद्वजे श्रीवजे स्वर्गमीयुपि। व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथे"ति परिशिष्टोक्तेः। "तमि
य निव्वुए अद्धनारायं बुच्छिण्णं" इतिवृत्तिचूर्योः स्पष्टोल्लेखाच्च तूर्यस्यैवोच्छित्तिः, तन्दुलवैचारिकादि तु संहननावस्थानकालज्ञापकतयोपपद्यते ।
उपदोल्लेखमात्रेण मुख्यान, समासान्तानित्यत्वादिसमाधेयानि तूपेक्ष्यन्ते, अवेक्ष्यते चेत्यार्यरक्षितस्वरूपमित्युपसंहारे आर्यरक्षभिन्नानामार्यरक्षितानां चरित्रं न्यस्तमित्यनुपयोगसाम्राज्य, भवति च च्छद्मस्थस्यानाभोगो ज्ञानातिमत्त्वादिति न केषांचिदपि हानिरनाग्रहवतामिति ध्येयं सुधीभिः ।
अत्र प्रथमं कल्पशब्दवाच्यतया कल्पकर्षणकालादिज्ञापकतया चाचेलक्यादिः कल्पो दशधाख्याय श्रवणं तत्सहचारि चैत्यपरिपाट्यादिकमष्टमतपः सोदाहरणं च महाफलमिति दर्शितं, आचेलक्यविधानानवधारणेन ये सर्वथा नाग्न्यं प्रतिपन्ना न ते विज्ञाः, यतो न महाव्रतनिदानं परीषहविजयो हिंसाविरत्यादीनामपि तथाभावात् , श्रीपार्थसन्तानीयाः श्वेतवाससोन्ये त्वन्याहत्सन्तानीया इति तु बालप्रलपितं, उभयेषामप्यनभिगमनीयं च । प्रारम्भे च कल्पस्य पंचहस्तोत्तर इत्यत्र श्रीजिनवल्लभोपज्ञं पदकल्याणकमतं खरतराभिमताभियुक्तश्रीमद्धरिभद्रसूर्यभयदेवपादवचननिदर्शनेन निलोठितं, कल्पकिरणावल्यां चैतद्व्यतिकरे प्रवर्तनकारणमनाभोगोऽभिनिवेशोऽ
00000000000000000000000000000000000000000000000000004
॥७
॥
Jan Education
For Private Personel Use Only
www.jainelibrary.org