SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ कल्प ॥ ७॥ 0000000000000000000000000000000000000000000000001 | रप्येवं, उत्सूत्रदुर्भाषितयोश्च स्पष्ट एव भेदः, उस्मुत्तो दुब्भासिओ इत्यनयोः स्पष्ट पार्थक्यात् । उस्मुत्तभासगाणमित्यादौ चानन्तसंसारिता स्पष्टितैव सूत्रोत्तीर्णवादिनाम् । श्रीधर्म०-स्वर्गते वज्रस्वामिनि तुर्य व्युच्छिन्नं संहननं । . श्रीवि०-संहननचतुष्कं व्युच्छिन्नं । | समाधिरत्र-“दुष्कर्मावनिभिद्वजे श्रीवजे स्वर्गमीयुपि। व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथे"ति परिशिष्टोक्तेः। "तमि य निव्वुए अद्धनारायं बुच्छिण्णं" इतिवृत्तिचूर्योः स्पष्टोल्लेखाच्च तूर्यस्यैवोच्छित्तिः, तन्दुलवैचारिकादि तु संहननावस्थानकालज्ञापकतयोपपद्यते । उपदोल्लेखमात्रेण मुख्यान, समासान्तानित्यत्वादिसमाधेयानि तूपेक्ष्यन्ते, अवेक्ष्यते चेत्यार्यरक्षितस्वरूपमित्युपसंहारे आर्यरक्षभिन्नानामार्यरक्षितानां चरित्रं न्यस्तमित्यनुपयोगसाम्राज्य, भवति च च्छद्मस्थस्यानाभोगो ज्ञानातिमत्त्वादिति न केषांचिदपि हानिरनाग्रहवतामिति ध्येयं सुधीभिः । अत्र प्रथमं कल्पशब्दवाच्यतया कल्पकर्षणकालादिज्ञापकतया चाचेलक्यादिः कल्पो दशधाख्याय श्रवणं तत्सहचारि चैत्यपरिपाट्यादिकमष्टमतपः सोदाहरणं च महाफलमिति दर्शितं, आचेलक्यविधानानवधारणेन ये सर्वथा नाग्न्यं प्रतिपन्ना न ते विज्ञाः, यतो न महाव्रतनिदानं परीषहविजयो हिंसाविरत्यादीनामपि तथाभावात् , श्रीपार्थसन्तानीयाः श्वेतवाससोन्ये त्वन्याहत्सन्तानीया इति तु बालप्रलपितं, उभयेषामप्यनभिगमनीयं च । प्रारम्भे च कल्पस्य पंचहस्तोत्तर इत्यत्र श्रीजिनवल्लभोपज्ञं पदकल्याणकमतं खरतराभिमताभियुक्तश्रीमद्धरिभद्रसूर्यभयदेवपादवचननिदर्शनेन निलोठितं, कल्पकिरणावल्यां चैतद्व्यतिकरे प्रवर्तनकारणमनाभोगोऽभिनिवेशोऽ 00000000000000000000000000000000000000000000000000004 ॥७ ॥ Jan Education For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy