________________
कल्प.
सबो.
0000000000000000000000000000000000000000000000000000
शीयो वैक्रमः शतकः । शोभावहा स्यादेवेयं चेन्नात्र द्वेषावेशपुष्टा स्याद्वचस्ततिस्तन्मूला च यथातथार्थप्रथापरा कचित्कचिद्वाक्यपद्धतिः। नचोचितमेतत् पर्युषणापर्वणि सकलनिःश्रेयसाभिलाषुकाभिलपणीयाव्ययपदाध्वाराधनकल्पकल्पसमग्रसत्त्वक्षामणाप्रधानखदोषपरगुणख्यायिनि, पर्वाहोबद्धकर्मणोऽपि दुरन्ततमत्वात् , नचासत्पक्षपोषणे खंडने चावितथस्यासंभाव्यमेतत् ,परमस्तु परमभावाभिपातुकानां श्रेयो। मार्जनीयं च मध्यस्थतान्विता दृशा मध्यस्थैः । विवादस्थानानि तावदाचेलक्यादीनि अमूनि मुख्यवृत्त्या द्वयोरपि पूज्ययोरनया रीत्याच श्रीधर्मसागरोपाध्यायाः
. श्रीविनयविजयोपाध्यायाःदेवदूष्यापगमे सर्वेषां जिनानामाचेलक्यम् ।
आद्यान्त्ययोः साधिकाद्वर्षादाचेलक्यं, शेषाणां सर्वेषां न तत् । समाधिरत्र वर्तमानचतुर्विंशत्यपेक्षयाद्यान्त्ययोर्यावत्रयोदश मासान्सचेलकत्वमचेलकत्वं चातः परं, परेषां न तथेति सत्यपि सद्भूते नानगारवदाचेलक्यं तीर्थाधिपानामौपचारिकं, किंतु वास्तवमेव, तञ्च भवत्यसति वस्त्रे, असत्ता चापगमें देवदूष्यस्य 'असंतचेला य तित्थयरा सव्वे इति पञ्चकल्पभाष्यवचनात् , “तीर्थकरा जिना असञ्चेलाः सन्तोऽचेला भवन्ति शक्रोपनीतदेवदूष्यापगमानन्तर" मिति पञ्चाशकसूत्रवृत्त्यादिषु समुपलम्भाचेति । श्रीधर्मसागरोपाध्यायाः
श्रीविनयविजयोपाध्यायाःन मरीचिवचनमुत्सूत्र कोटाकोटीसागरपरिमितसंसृतेः। अनन्तसंसारवृद्धयभाव उत्सूत्रभाषकाणामिति न मिश्रमिदं किंतूत्सूत्रमेव ।। | समाधिरत्र-दुम्भासिएण इक्केणेत्याद्यविरुद्धवाक्यावलोकनादुर्भाषितता नियतैव, वृद्धिश्चानन्तसंसारस्योत्सूत्रभाविणो भवत्यना| लोचकस्य तीव्राध्यवसायस्य च, स तु तत्र मन्द एव, इत्यपि इहयंपीतिवाक्येऽपिशब्दद्वयोल्लेखात्, व्याख्यातं चाभियुक्तैरावश्यक त्या
000000000000000000000000000000000000000000000000000
in Education Intemanona
For Private & Personel Use Only
www.jainelibrary.org