SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ कल्प सुबो. .0000000000000000000000000000000000000000000000000 शास्त्रीयो यदुत-यदा भवति श्रमणानां भगवतामहत्तावलोकनेन वर्षावासस्य क्षेत्रे चिकीर्षा वर्षावासीया दृढा, तर्हि विदध्युनिशीथेषु पञ्चमु निशीथवर्णितकल्पेन कल्पकर्षणं समस्तसाधुमध्यगता गीतार्थाः, श्रीमज्जिनगणभृदावलिस्मरणसामाचारीज्ञानानां परममङ्गलत्वात् परमपुरुषनामतत्समाचारश्रवणेनोद्भतर्विघ्नवृन्दारकाविलयस्य, प्रशस्तपरिणामानामविकलकारणतायां च तस्या आवश्यिकी सा ततः । साध्वीनां च स्वाचारसाध्वीनां दिवापि कर्षणम् , परं विहितयोगानामहत्येतत् कर्षणादि, उपेक्ष्या एव च हीनश्रद्धाना योगेषु, न ह्याप्तोपज्ञमेतद्यदुत ज्ञानकान्तोऽपि क्रियैकान्तवद् कान्तपदप्रदः, आहाराशुद्धयाद्यालम्बनानि तु कूटान्येव सन्ति स्वाभिनिवेशित्वारव्यायकानि च, यतो नह्यादिष्ट केनापि यद्भक्षणीयमेतदन्यथा भविष्यति यज्ञनियुक्तानां मांसानदनवत्मत्यपाय इति, प्रत्युत प्रायश्चित्तपतिपत्यादिना शोधनीयमामतमाम्नायवद्भिः। नह्याम्नातमाप्तागमे कुत्राप्ययोगं ज्ञानम् , अज्ञानं चाचार्यत्वादि, श्रीमतां वनस्वामिनां पदानुसारिणामप्ययोगित्वाद्वाचनाचार्यपदपार्थनापतिहतिः श्रुता चेदावश्यकानुयोगिभिरपि कथं तदा योगहीनत्वालम्बनं श्रेयस्कामानां श्रेयसे विधेयम् । व्यतिक्रान्तेषु च अशीत्यधिकनवशतकेष्वब्दानां श्रीमन्महावीरसत्केषु आनन्दपुरे वर्तमानशासनाधिपचैत्ये पुत्रमरणातस्य ध्रुवसेनस्य समाधये साधितं समक्षं सचिवादिपरिपदः समहोत्सवंतत्पुरोवाचनं, ततः प्रभृति सकलश्रमणसङ्घस्यान्वक्षं वाच्यते उढयोगैर्मनिभिः। अनियमस्तु कल्पसूत्रीययोगस्य नमस्कारवदाचीर्ण इति। अस्य च जातेष्वपि चूर्णिटीप्पणान्तर्वाच्यादिषु वाचकानां श्रोटणां च न तथाविध आनन्दः प्रतिपर्युषणं वाचने श्रवणे चापि, न ह्यविस्तृतमाशु बोधयेदबोधमिति विततादितः श्रीमद्भिस्तपागणमुरद्रुमरक्षणवृत्तिप्रभैर्धर्मसागरैत्तिरस्य, दीपिका चानु अन्वर्थाऽदीपि शुभविजयपादः, सत्योरप्यनयोहद्वृत्त्योः प्राकृतबाहुल्यात् वादगहनत्वात् विस्तृतत्वाञ्च कथञ्चिदारब्धा महोपाध्यायश्रीविनयविजयगाणाभिः सुबोधिकाभिधा वृत्तिः सम्पत्युपदीक्रियमाणा, समयश्चास्या अष्टाद 0000000000000000000000000000000000000000000000000000 Jain Education in For Private & Personel Use Only Jww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy