SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ करूप. 0000000000000 | सुबो ॥४९६॥ थेरस्स णं अज्जसुहस्थिरस वासिट्रसगुत्तस्स अंतेवासी दुवे थेरा मुट्टियसुप्पडिबद्धा कोडियकाकंदगा वग्घावञ्चसगुत्ता ॥ लक्षजिनालयसपादकोटिनवीनबिम्बषट्त्रिंशतसहस्रजीर्णोद्धारपञ्चनवतिसहस्रपित्तलमयप्रतिमानेकशतसहस्रसत्रशालादिभिर्विभूषितां त्रिखण्डामपि महीमकरोत् , यत्तु किरणावलीकृता सपादकोटिजिनभवनेत्युक्तं तच्चिन्यं, अन्तर्वाच्यादी सपादलक्षेति दर्शनात्, अनार्यदेशानपि कर मुत्तवा पूर्व साधुवेषभृद्वण्ठप्रेषणादिना साधुविहारयोग्यान् स्वसेवकनृपान् जैनधर्मरतांश्च चकार, तथा-वस्त्रपात्रान्नदयादिप्रासकद्रव्यविक्रयम् ॥ ये कुर्वन्त्यथ तानुर्वी-पतिः सम्प्रतिरूचिवान् ॥१॥ साधुभ्यः सञ्चरयोऽग्रे । ढोकनीयं स्ववस्तु भोः ॥ ते यवाददते पज्या-स्तेभ्यो दातव्यमेव तत् ॥ २ ॥ अस्मत्कोशाधिकारी च । छन्नं दास्यति याचितम् । मूल्यमभ्युलसल्लाभं । समस्तं तस्य | वस्तुनः ॥३॥ अथ ते पृथिवीभर्तु-राज्ञया तद् व्यधुर्मुदा ॥ अशुद्धमपि तच्छुद्ध-बुद्धया त्वादायि साधुभिः ॥४॥ (थेरस्स णं अज्जसुहत्थिरस वासिट्ठगुत्तस्स ) स्थविरस्य आर्यसुहस्तिनः वाशिष्टगोत्रस्य (अंतेवासी दुवे थेरा ) शिष्यौ हौ स्थविरौ अभूतां (सट्टियसप्पडिबडा कोडियकाकंदगा बघावच्चसगुत्ता) सस्थितः सप्रतिबद्धश्च Hoạtôê HHHHHHH theo xe Hoa HH ॥४६॥ - Jain Education in For Private & Personel Use Only Www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy