SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ कल्प 11४९५॥ 100000000000000000000000000000000000 थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्त अंतेवासी दुवे थेरा-थेरे अज्जमहागिरी एलावच्चसगुत्ते, | सुबो. थेरे अज्जसुहत्यी वासिट्टसगुत्ते ॥ (थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तरस) स्थविरस्य आर्यस्थूलभद्रस्य गोतमगोत्रस्य (अंतेवासी दुवे थेरा ) शिष्यौ हौ स्थविरौ अभूतां, ( थेरे अज्जमहागिरी एलावच्चसगुत्ते ) स्थविर आर्यमहागिरिः एलापत्यगोत्रः || (थेरे अज्जमहत्थी वासिट्ठसगत्ते ) स्थविरः आर्यसहस्तिश्च वासिष्टगोत्रः, तयोः सम्बन्धश्चैवं-आर्यमहागिरिजिनकल्पविच्छेदेऽपि जिनकल्पतुलनामकार्षीत्- वुच्छिन्ने जिणकप्पे । काही जिणकप्पतुलणमिह धीरो ॥ तं वंदे मुणिवसहं । महागिरि परमचरणधरं ॥ १॥ जिणकप्पपरीकम्मं । जो कासी जस्स संथवमकासी ।। सिटिघरंमि सुहत्थी । तं अज्जमहागिरि वंदे ॥२॥' 'वंदे अज्जमहत्थि । मणिपवरं जेण संपईराया ॥ रिद्धिं सव्वपसिहं । चारित्ता पाविओ परमं ॥ ३ ॥' यैरार्यसुहस्तिभिर्दुर्भिक्षे साधुभ्यो भिक्षां याचमानो द्रमको दीक्षितः, श्रेणिकसुतकोणिकसुतोदायिपट्रोदितनवनन्दपट्टोतचन्द्रगुप्तसुतअशोकश्रीसुतकुणालपुत्रः सम्प्रतिनामा- ॥४९५॥ भूत, स च जातमात्र एव पितामहदत्तराज्यो रथयात्राप्रवृत्तश्रीआर्यसहस्तिदर्शनाजातजातिस्मृतिः सपाद 1000000000000000000000000000000000000000 Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy