SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ कल्प • ॥ २ ॥ Jain Education Inte समक्षं वाचनादनु सङ्घसमक्षं पञ्चभिर्दिवसैर्नवभिः क्षणै: श्री कल्पसूत्रं वाचयन्ति । तत्र कथ्यते, तस्य च कल्पस्य दश भेदास्तद्यथा - आचेलक्कु (१) देसिअ ( २ ) ( ४ ) किइकम्मे ( ५ ) । वय ( ६ ) जिसे ( ७ ) पडिक्कमणे (८) ( १० ) ॥ १ ॥ व्याख्या -' आचेलक्कमिति न विद्यते चेलं वस्त्रं यस्य स अचेलकस्तस्य भाव आचेलक्यं, विगतवस्त्रत्वं इत्यर्थः तच्च तीर्थेश्वरानाश्रित्य प्रथमान्तिमजिनयोः शक्रेोपनीत देवदूष्यापगमे सर्वदा अचेलकत्वं, अन्येषां तु सर्वदा सचेलकत्वं । यच्च किरणावलीकारेण सर्वेषां जिनानां शक्रोपनीतदेवदूष्यापगमे अचेलकत्वं उक्त. तच्चिन्त्यम्, 'उसभेणं अरहा कोसलिए संवच्छरसाहिअं चीवरधारी होत्यत्ति ' जम्बूद्वीपप्रज्ञप्तिवचनात्, 'सक्को अ लक्खमुद्धं सुरसं वइ सव्वजिणखंधे । वीररस वरिसमहिअं सयावि सेसाण तरस ठिई' इति सप्ततिशतस्थानकवचनाच्चेति ज्ञेयं ॥ साधून् आश्रित्य च अजितादिहाविंशतिजिनतीर्थसाधूनां ऋजुप्राज्ञानां बहुमूल्यविविधवर्णवस्त्रपरिभोगानुज्ञासद्भावेन सचेलकत्वमेव, केषाञ्चिच्च श्वेतमानोपेतवस्त्रधारित्वेन अचेलकत्वमपि इति अनियतस्तेषामयं कल्पः, श्री ऋषभवरतीर्थयतीनां च सर्वेशमपि श्वेतमानोपेतजीर्णप्रायवस्त्रधारित्वेन अचेलकत्वमेव । ननु वस्त्र कल्पशब्देन साधूनां आचारः सिज्जायर ( ३ ) राय पिंड मासं ( ९ ) पज्जो सणाकप्पे For Private & Personal Use Only | सुबो० ॥ २ ॥ w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy