________________
कल्प.
॥ श्री जिनाय नमः ॥
अथ श्री कल्पसूत्रस्य सुबोधिकानामवृत्तिः
(कर्ता श्री विनयविजयजी उपाध्यायनी)
0000000000000000000000000000000000000000000000000000
प्रणम्य परमश्रेय-स्करम् श्रीजगदीश्वरम् । कल्पे सुबोधिकां कुर्वे वृत्ति बालोपकारिणीम् ॥ ३ ॥ यद्यपि बवयष्टीकाः कल्पे सन्त्येव निपुणगणगम्याः । तदपि ममायं यत्नः फलेग्रहिः स्वल्पमतिबोधात् ॥ २॥ यद्यपि भानुद्युतयः सर्वेषां वस्तुबोधिका बढ्दयः। तदपि महीगृहगानां प्रदीपिकैवोपकुरुते द्राक् ॥ ३ ॥ नास्यामर्थविशेषो न युक्तयो नापि पद्यपाण्डित्यम् । केवलमर्थव्याख्या वितन्यते बालबोधाय ॥ ४ ॥ हास्यो न स्यां साहिः कुर्वन्नेतामतीक्ष्णबुद्धिरपि । यदुपदिशन्ति त एव हि शुभे यथाशक्ति यतनीयम् ॥ ५॥ अत्र हि पूर्व नवकल्पविहारक्रमेणोपागते योग्यक्षेत्रे साम्प्रतं च परम्परया गुर्वादिष्टे क्षेत्रे चतुर्मासीस्थिताः साधवः श्रेयोनिमित्तं आनन्दपुरे सभा
0000000000000000000000000000000000000000000000000000
in Education Inter
na
For Private & Personel Use Only
www.jainelibrary.org