________________
ध्वजस्य वेणिस्थाने मयूरपिच्छसमूहः स्थापितोऽस्तीति ।
_१३७
अत्र किरणावलीकारेण दीपिकाकारेण च प्रतिपूर्णानां पाणिपादानां इतिप्रयोगो लिखितः स तु चिन्त्यः प्राणितूर्याङ्गाणामितिसूत्रेणावश्यं हैमव्याकरणमते एकवद्भावात्
१७३
अत्र किरणावलीकारेण दीपिकाकारण च ईश्वरा युवराजान इतिप्रयोगो लिखितः स तु चिन्त्यः, अट्समासान्तागमनेन युवराजा इतिप्रयोगभवनात्
१८०
अत्र किरणावलिकारदीपिकाकाराभ्यां कोटिंभरस्त्वं भवेतिपाठो लिखितस्तत्र कोटिंभर इति प्रयोगश्चिन्त्यः | १९० धवल विरइ साम अहं गरुआं भर पक्खेवि । हुं किह जुत्तोन दुहि धुरिहि खंडय दुन्नि करेवि । १ । ३०१ बाहुबलिसुन्दरीरूपं च प्रसुषुवे तदनु चैकोनपंचाशत्पुत्रयुगलानि क्रमात्सुमंगला
४४८
अत्र किरणावलीदीपिकाकाराभ्यां दुराराध्यो दुष्प्रतिपाल्य इति प्रयोगौ लिखितौ चिन्त्यौ, दुःस्त्रीषतः कृच्छ्राकृच्छ्रार्थात्खल् इतिसूत्रेण खल्प्रत्ययागमनेन दुराराध इति दुष्प्रतिपाल इतिच भवनात् । नच वाच्यं आङा प्रतिना च व्यवधानात्खल् न भविष्यतीति उपसर्गे न व्यवधायीतिन्यायात् । किंच समागच्छन्तीत्यत्र समो गमृच्छीत्यादिनात्मनेपदाप्राप्तेरस्य न्यायस्यानित्यत्वादत्रोपसर्गस्य व्यवधायकत्वं भविष्यतीत्यपि न वाच्यं, नहि खल्विषये उपसर्गस्य व्यवधायकत्वं खत्घओश्रेति सूत्रेण ईषत्प्रलम्भं दुष्प्रलम्भं इत्यादिप्रयोगज्ञापनादितिदिक् ।
५८०
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org