SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ध्वजस्य वेणिस्थाने मयूरपिच्छसमूहः स्थापितोऽस्तीति । _१३७ अत्र किरणावलीकारेण दीपिकाकारेण च प्रतिपूर्णानां पाणिपादानां इतिप्रयोगो लिखितः स तु चिन्त्यः प्राणितूर्याङ्गाणामितिसूत्रेणावश्यं हैमव्याकरणमते एकवद्भावात् १७३ अत्र किरणावलीकारेण दीपिकाकारण च ईश्वरा युवराजान इतिप्रयोगो लिखितः स तु चिन्त्यः, अट्समासान्तागमनेन युवराजा इतिप्रयोगभवनात् १८० अत्र किरणावलिकारदीपिकाकाराभ्यां कोटिंभरस्त्वं भवेतिपाठो लिखितस्तत्र कोटिंभर इति प्रयोगश्चिन्त्यः | १९० धवल विरइ साम अहं गरुआं भर पक्खेवि । हुं किह जुत्तोन दुहि धुरिहि खंडय दुन्नि करेवि । १ । ३०१ बाहुबलिसुन्दरीरूपं च प्रसुषुवे तदनु चैकोनपंचाशत्पुत्रयुगलानि क्रमात्सुमंगला ४४८ अत्र किरणावलीदीपिकाकाराभ्यां दुराराध्यो दुष्प्रतिपाल्य इति प्रयोगौ लिखितौ चिन्त्यौ, दुःस्त्रीषतः कृच्छ्राकृच्छ्रार्थात्खल् इतिसूत्रेण खल्प्रत्ययागमनेन दुराराध इति दुष्प्रतिपाल इतिच भवनात् । नच वाच्यं आङा प्रतिना च व्यवधानात्खल् न भविष्यतीति उपसर्गे न व्यवधायीतिन्यायात् । किंच समागच्छन्तीत्यत्र समो गमृच्छीत्यादिनात्मनेपदाप्राप्तेरस्य न्यायस्यानित्यत्वादत्रोपसर्गस्य व्यवधायकत्वं भविष्यतीत्यपि न वाच्यं, नहि खल्विषये उपसर्गस्य व्यवधायकत्वं खत्घओश्रेति सूत्रेण ईषत्प्रलम्भं दुष्प्रलम्भं इत्यादिप्रयोगज्ञापनादितिदिक् । ५८० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy