________________
कल्प०
सुबो.
॥२११॥
0000000000000000000000000000000000000000000000000000
तंसि रायकुलंसि साहरिए, तप्पभियं च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाई इमाई पुरा पोराणाई महानिहाणाई भवंति, तंजहा, पहीणसामिआई पहीणसेउआइं पहीणगोत्तागाराइं। (तंसि रायकुलंसि साहरिए) तस्मिन् राजकुले संहृतः (तप्पभिई च णं) ततः प्रभृति, तस्मादिनादारभ्य (बहवे वेसमणकुंडधारिणो) बहवः, वैश्रमणो धनदः, तस्य कुण्डः आयत्तता, तस्य धारिणः, अर्थात् वैश्रमणायत्ताः ( तिरियजंभगा देवा ) तिर्यग्लोकवासिनो चातीयाः तिर्यग्जम्भकाः उच्यन्ते, एवंविधाः देवाः (सक्वयणेणं) शक्रवचनेन, शक्रेण वैश्रमणाय उक्तं, वैश्रमणेन तिर्यग्जम्भकेभ्य इति भावः ( से जाइं इमाइं.) · सेत्ति ' अथ शब्दार्थे, अथ ते तिर्यग्जृम्भका देवाः यानि इमानि वक्ष्यमाणस्वरूपाणि (पुरा पोराणाई) पुरा पूर्व निक्षिप्तानि अत एव पुराणानि चिरन्तनानि ( महानिहाणाई भवंति ) महानिधानानि भवन्ति (तंजहा)| | तद्यथा-तानि कीदृशानि ? ( पहीणसामिआई) प्रहीणस्वामिकानि अल्पीभतस्वामिकानीत्यर्थः, अत एव (पहीणसेउआई) प्रहीणसेक्तृकानि, सेक्ता हि उपरिधनक्षेप्ता, स तु स्वाम्येव भवति, पुनः किंवि० (पहीणगो- |
00000000000000000000000000000000000000000000000000
Iીર
Jain Education in
For Private Personel Use Only