SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो. ॥२११॥ 0000000000000000000000000000000000000000000000000000 तंसि रायकुलंसि साहरिए, तप्पभियं च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाई इमाई पुरा पोराणाई महानिहाणाई भवंति, तंजहा, पहीणसामिआई पहीणसेउआइं पहीणगोत्तागाराइं। (तंसि रायकुलंसि साहरिए) तस्मिन् राजकुले संहृतः (तप्पभिई च णं) ततः प्रभृति, तस्मादिनादारभ्य (बहवे वेसमणकुंडधारिणो) बहवः, वैश्रमणो धनदः, तस्य कुण्डः आयत्तता, तस्य धारिणः, अर्थात् वैश्रमणायत्ताः ( तिरियजंभगा देवा ) तिर्यग्लोकवासिनो चातीयाः तिर्यग्जम्भकाः उच्यन्ते, एवंविधाः देवाः (सक्वयणेणं) शक्रवचनेन, शक्रेण वैश्रमणाय उक्तं, वैश्रमणेन तिर्यग्जम्भकेभ्य इति भावः ( से जाइं इमाइं.) · सेत्ति ' अथ शब्दार्थे, अथ ते तिर्यग्जृम्भका देवाः यानि इमानि वक्ष्यमाणस्वरूपाणि (पुरा पोराणाई) पुरा पूर्व निक्षिप्तानि अत एव पुराणानि चिरन्तनानि ( महानिहाणाई भवंति ) महानिधानानि भवन्ति (तंजहा)| | तद्यथा-तानि कीदृशानि ? ( पहीणसामिआई) प्रहीणस्वामिकानि अल्पीभतस्वामिकानीत्यर्थः, अत एव (पहीणसेउआई) प्रहीणसेक्तृकानि, सेक्ता हि उपरिधनक्षेप्ता, स तु स्वाम्येव भवति, पुनः किंवि० (पहीणगो- | 00000000000000000000000000000000000000000000000000 Iીર Jain Education in For Private Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy