________________
कल्प.
सुबो०
॥४३२॥
00000000000000000000000000000000000000000000
दस सागरोवमकोडीओ विइक्ताओ-सेसं जहा सीअलस्स-तंच. इम-तिवासअखनवममासाहिअबायालीसवाससहस्सेहिं अगिआ विइकंता इच्चाइ ॥१९६॥ चंदप्पहस्स णं अरहओ जाव प्पहीणस्स एगं सागरोक्मकोडिसयं विकत सेसं जहा सीअलस्स, तंच इम, तिवास( दस सागरोवमकोडीओ विइकंताओ) दश सागरोपमानां कोट्यः व्यतिक्रान्ताः ( सेसं सीअलस्स) शेषः पाठः शीतलनाथवत (तं च इम-तिवासअनवममासाहिअ) तच्चेत्थं (द)-दश कोट्यः, कीदृश्यः ? त्रिवर्षसाधोष्ट मासाधिकाः ( बायालीसवाससहस्सेहि ऊणिआ विइक्कंता इच्चाइ ) द्विचत्वारिंशद्वर्षसहस्रैः ऊना इत्यादिकः, श्रीसविधिनिर्वाणान्नवभिः सागरकोटिभिः श्रीशीतलनाथनिर्वाणं, ततश्च त्रिवर्षार्धनवममासाधिकद्वि
चत्वारिंशद्वर्षसहस्रन्यूनसागरकोट्या. अतिक्रमिते श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तक| वाचनादि ॥ १९६ ॥ ९
(चंदप्पहस्स णं अरहओ जाव प्पहीणस्स) चन्द्रप्रभस्य अर्हतः यावत् प्रक्षीणस्य (एगं सागरोवमकोडिसयं विइक्वंतं) एकं सागरोपमकोटिशतं व्यतिक्रान्तं ( सेसं जहा सीअलस्स) शेषं शीतलवद् ज्ञेयं (तं च
00000000000000000000000000000000000000000
४३२॥
३६
Jain Educationa
For Private Personel Use Only
Tww.jainelibrary.org