SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥४३३॥ | Jain Education Int अद्धनवममासाहियबायालीसवास सहस्सेहिं ऊणगमिच्चाइ ॥ १९७ ॥ अरहओ जाव प्पहीणस्स एगे सागरोवमको डिसहस्से विइकते - सेसं जहा सीअलस्स - तंच इमं - तिवासअद्धनवममासा हिअबायालीसवाससहस्सेहिं ऊणिआ इच्चाइ ॥ १९८ ॥ इमं—तिवासअद्धनवममासाहिय ) तच्च इत्थं (दं) कीदृशं ! सागरकोटिशतं, त्रिवर्षसार्घाष्टमासाधिकं ( बायालीसवाससहस्सेहि ऊणगमिच्चाइ ) द्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि श्रीचन्द्रप्रभनिर्वाणान्नवसागरकोटिभिः श्री सुविधिनाथनिर्वाणं, ततोऽपि त्रिवर्षार्धनवममासाधिकद्विचत्वारिंशद्वर्षसहसैन्यूनासु दशसु सागरकोटिषु व्यतिक्रान्तासु श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि || १९७ ॥ ८ ( सुपासरस णं अरहओ जाव प्पहीणरस ) सुपार्श्वस्य अर्हतः यावत् प्रक्षीणस्य ( एगे सागरोवमकोडिसहस्से विइकंते ) एकं सागरोपमकोटीनां सहस्रं व्यतिक्रान्तं ( सेसं जहा सीयलस्स) शेषं शीतलवत् ( तंच इमं-तिवासअद्धनवममासाहिअ ) तच्चेदं कीदृशं ! त्रिवर्षसाष्टमासाधिक ( बायालीसवाससहस्सेहिं ऊणिआ इच्चाइ ) द्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्री सुपार्श्वनिर्वाणात्सागराणां नवशतकोटिभिः For Private & Personal Use Only सुपासस्स णं सुबो• ॥॥४३३ ॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy