________________
कल्प०
सबो.
॥पउमप्पहस्स णं अरहओ जाव प्पहीणस्स दस सागरोवमकोडिसहस्सा विइकंता-सेसं जहा सीयलस्स, तंच इम-तिवासअद्धनवममासाहियवायालीससहस्सेहिं ऊणगमिच्चाइ
1४३४॥
00000000000000000000000000000000000000000000000000
| श्रीचन्द्रप्रभनिर्वाणं, ततश्च वर्षत्रयसाष्टिमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैकशतकोटिसागरैः श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ १९८ ॥ ७
(पउमप्पहस्सणं अरहओ जाव प्पहीणस्स ) पद्मप्रभस्य अर्हतः यावत् प्रक्षीणस्य ( दस सागरोवमकोडिसहस्सा विइक्वंता) दश सागरोपमकोटीनां सहस्राणि व्यतिक्रान्तानि ( सेसं जहा सीयलस्स) शेषं शीतलवत् | (तंच इम-तिवासअद्धनवममासाहिय) तच्चेदं कीदृशं! त्रिवर्षसार्धाष्टमासाधिक (बायालीसवाससहस्सेहिं ऊणगमिचाइ ) द्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीपद्मप्रभनिर्वाणात् सागरकोटीनां नवभिः सहस्रैः श्रीसुपार्श्वनिर्वाणं, ततश्च त्रिवर्षार्डनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैककोटिसहस्रसागरैः श्रीवीरनिर्वृतिस्ततो | नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ १९९ ॥६
»»»» «««««««««««eeeeeeeeeeeeeeeeeeeeee
||४३४॥
।
Jain Education
.
For Private & Personal Use Only
T
ww.jainelibrary.org