SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ कल्प० सबो. ॥पउमप्पहस्स णं अरहओ जाव प्पहीणस्स दस सागरोवमकोडिसहस्सा विइकंता-सेसं जहा सीयलस्स, तंच इम-तिवासअद्धनवममासाहियवायालीससहस्सेहिं ऊणगमिच्चाइ 1४३४॥ 00000000000000000000000000000000000000000000000000 | श्रीचन्द्रप्रभनिर्वाणं, ततश्च वर्षत्रयसाष्टिमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैकशतकोटिसागरैः श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ १९८ ॥ ७ (पउमप्पहस्सणं अरहओ जाव प्पहीणस्स ) पद्मप्रभस्य अर्हतः यावत् प्रक्षीणस्य ( दस सागरोवमकोडिसहस्सा विइक्वंता) दश सागरोपमकोटीनां सहस्राणि व्यतिक्रान्तानि ( सेसं जहा सीयलस्स) शेषं शीतलवत् | (तंच इम-तिवासअद्धनवममासाहिय) तच्चेदं कीदृशं! त्रिवर्षसार्धाष्टमासाधिक (बायालीसवाससहस्सेहिं ऊणगमिचाइ ) द्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीपद्मप्रभनिर्वाणात् सागरकोटीनां नवभिः सहस्रैः श्रीसुपार्श्वनिर्वाणं, ततश्च त्रिवर्षार्डनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैककोटिसहस्रसागरैः श्रीवीरनिर्वृतिस्ततो | नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ १९९ ॥६ »»»» «««««««««««eeeeeeeeeeeeeeeeeeeeee ||४३४॥ । Jain Education . For Private & Personal Use Only T ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy