________________
कल्प ०
॥ ४३५॥
Jain Education
|| सुमइस्स णं अरहओ जाव प्पहीणस्स नव सागरोवमको डिसयसहस्से विइक्कते - सेसं जहा सीअलस्स तंच इमं - तिवासअद्धनवममासा हियबायालीसवाससहस्सेहिं ऊणगमिच्चाइ ॥ २०० ॥ || अभिनंदणस्स णं अरहओ जाव प्पहीणस्स दस सागरोवमकोडीसयसहस्सा विक्कता- से
( सुमइरस णं अरहओ जाव प्पहीणस्स ) सुमतिनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे सागरोवमकोडिसयसहस्से विइक्कंते ) एकः सागरोपमकोटीनां लक्षः व्यतिक्रान्तः ( सेसं जहा सीअलस्स) शेषं शीतलवत् ( तंच इमं तिवासअद्धनत्रममासाहिय ) तत् कीदृशं त्रिवर्षसार्द्धाष्टमासाधिक ( बायालीसवास सहरसेहिं ऊणगमिचाइ ) द्विचत्वारिंशद्वर्षसहस्त्रैः ऊनं इत्यादि । श्रीसुमतिनिर्वाणान्नवतिसहस्र सागरकोटिभिः श्रीपद्मप्रभनिर्वाणं, ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्र न्यूनदशकोटिसहस्र सागरैः श्रीवीरनिर्वाणं, ततो नवशताशीति| वर्षातिक्रमे पुस्तकवाचनादि ॥ २०० ॥ ५
( अभिनंदणस्स णं अरहओ जात्र पहीणस्स ) अभिनन्दनस्य अर्हतः यावत् प्रक्षीणस्य ( दस सागरोवमकोडिसय सहस्सा विकंता ) दश सागरोपमकोटिलक्षाः व्यतिक्रान्ताः ( सेसं जहा सीअलस्स ) शेषं
For Private & Personal Use Only
सुबो
||४३५ ॥
www.jainelibrary.org