SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ कल्प १३३८॥ 10000000000000000000000000000000000 स्यादसती सदा ॥ १४ ॥ चित्रं चैव त्रिजगति । सहस्रशो निर्जिते मया वादैः ॥ क्षिप्रचटस्थाल्यामिव ।। || सुबा. कटुकोऽसौ स्थितो वादी ॥ १५ ॥ अस्मिन्नजिते सर्व । जगज्जयोतमपि यशो नश्येत् ॥ अल्पमपि शरीरस्थं । शल्यं प्राणान् वियोजयति ।। १६ ॥ यतः-छिद्रे स्वल्पेऽपि पोतः किं । पाथोधी न निमज्जति ।। एकस्मिनिष्टके कृष्टे । दुर्गः सर्वोऽपि पात्यते ॥ १७ ॥ इत्यादि विचिन्त्य विरचितहादशतिलकः स्वर्णयज्ञोपवीतविभूषितः स्फारपीताम्बराडम्बरः, कैश्चित्पुस्तकपाणिभिः, कैश्चित्कमण्डलुपाणिभिः, कैश्चिद्दर्भपाणिभिः, सरस्वतीकण्ठाभरण वादिविजयलक्ष्मीशरण वादिमदगञ्जन वादिमुखभञ्जन वादिगजसिंह वादीश्वरलीह वादिसिंहअष्टापद वादिविजयविशद । वादिवृन्दभूमिपाल वादिशिरःकाल वादिकदलीकृपाण वादितमोभानो वादिगोधूमघरट्ट मर्दितवादिमरट्ट वादिघटमुद्गर वादिघूकभास्कर वादिसमुद्रागस्ते वादितरून्मूलनहस्तिन् वादिसुरसुरेन्द्र वादिगरुडगोविन्द वादिजनराजन् वादिकंसकाहान वादिहरिणहरे वादिज्वरधन्वन्तरे वादियूथमल्ल वादिहृदयशल्य वादिगणजीपक वादिशलभदीपक वादिचक्रचूडामणे पण्डितशिरोमणे विजितानेकवाद सरस्वतीलब्धप्रसाद इत्यादिविरुदवृन्दमुखरितदिक्चनैः पञ्चभिः छात्रशतैः ||||३३८॥ परिवृत इन्द्रभूतिः वीरसमीपं गच्छंश्चिन्तयति अहो दुष्टेन अनेन किमेतत् कृतं, यदहं सर्वज्ञाटोपेन प्रकोपितः, 000000000000000000000000000000000000000000000000000 00000000 Jan Education in For Private Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy