SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ कप. 00000000000000 सुबो. ॥३३७॥ 0000000000000000000000000000000 300000000 ॥३॥ वैश्वानरः कररपर्श । केसरोल्लुञ्चनं हरिः ॥ क्षत्रियश्च रिपुक्षेपं । न सहन्ते कदाचन ॥४॥ मया | हि येन वादीन्द्रा-स्तूष्णी संस्थापिताः समे ॥ गेहे शूरतरः क्वासौ । सर्वज्ञो मत्पुरो भवेत् ॥५॥ शैला येनामिना दग्धाः । परः के तस्य पादपाः । उत्पाटिता गजा येन । का वायोस्तस्य पुम्भिकाः ॥ ६॥ किञ्चगता गौडदेशोझ्वा दूरदेशं । भयाजर्जरा गौर्जरास्त्रासमीयुः ॥ मृता मालवीयारितलाङ्गास्तिलहो-हवा जज्ञिरे पण्डिता महयेन ॥ ७ ॥ अरे लाटजाताः व याताः प्रणष्टाः । पटिष्ठा अपि द्राविडा वीडया ः ॥ अहो वादिलिप्सातुरे मय्यमुष्मिन् । जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥८॥ तस्य ममाग्रे कोऽसौ । वादी सर्वज्ञमानमुद्वहति ॥ इति तत्र गन्तुमुकं । तमग्निभूतिजगादेवम् ।। ९॥ किं तत्र वादिकीटे । तव प्रयासेन यामि बन्धोऽहम् ।। कमलोन्मूलनहेतो-नेंतव्यः किं सुरेन्द्रगजः ॥ १० ॥ अकथयदथेन्द्रभूति-यद्यपि मच्छात्रजय्य एवासी ॥ तदपि प्रवादिनाम । श्रुत्वा स्थातुं न शक्नोमि ॥ ११ ॥ पीलयतस्तिलः कश्चित् । दलतश्च यथा कणः ॥ सूडयतस्तृणं किञ्चि-दगरतेः पिबतः सरः॥ १२ ॥ मर्दयतरतुषः कोऽपि । तहदेष ममाऽभवत् । तथापि सासहि न हि । मधा सर्वज्ञवादिनं ॥ १३ ॥ एकस्मिन्नजिते परिमन् । सर्वमप्यजितं भवेत् ।। एकदा हि सती लप्त-शीला 0000000000000000000000 ॥३३७॥ Jain Education For Private Personel Use Only Blww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy