________________
181
सबो.
कल्प.
00000000000000000000000000000000000000000000०.
श्रूयते, किश्च कदाचित् कोऽपि मूर्खः केनचिर्भूर्तेन वञ्च्यते, अनेन तु सुरा अपि वञ्चिताः, यदेवं | यज्ञमण्डपं मां सर्वज्ञं च विहाय तत्समीपं गच्छन्ति ॥ अहो सुराः कथं भ्रान्ता-स्तीर्शम्भ इव वायसाः ॥ | कमलाकरवड़ेका । मक्षिकाश्चन्दनं या ॥१॥ करभा इव सदृक्षान् । क्षीरान्नं शूकरा इव ॥ अर्कस्यालोकवद् | घूका-स्त्यक्त्वा यागं प्रयान्ति यत् ॥ २ ॥ अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते, अनुरूप एव संयोगः,
यतः-पश्यानुरूपमिन्दि-दिरेण माकन्दशेखरो मुखरः ॥ अपि च पिचुमन्दमुकुले । मौकुलिकुलमाकुलं मिलति |॥ १॥ तथापि नाहं एतस्य सर्वज्ञाटोपं सेहे, यतः-व्योम्नि सूर्यद्वयं किं स्याद् । गृहायां केसरिद्वयम् ।। प्रत्याकारे
खड़ा हौ। किं सर्वज्ञावह स च ॥१॥ ततो भगवन्तं वन्दित्वा प्रतिनिवर्तमानान् सोपहासं जनान् | पप्रच्छ, भो भो दृष्टः स सर्वज्ञः, कीटग्रुपः, किं स्वरूपं, इति जनैस्तु-यदि त्रिलोकीगणनापरा स्यात् । तस्याः समाप्तिर्यदि नायुषः स्यात् ।। पारे परायें गणितं यदि स्यात् । गणेयनिःशेषगुणोऽपि स स्यात् ॥१॥ इत्याद्युक्ते सति स दध्यौ-नूनमेष महाधू” । मायायाः कुलमन्दिरम् ॥ कथं लोकः समस्तोऽपि । विभ्रमे पातितोऽमुना ॥ २ ॥ न क्षमे क्षणमात्रं तु । तं सर्वज्ञं कदाचन ॥ तमःस्तोममपाकर्तुं । सूर्यो नैव प्रतीक्षते
cho meoooooooooooooooo0oooooooooooooooo
1॥३३६॥
JainEducation in
For Private
Personal Use Only
law.jainelibrary.org