SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ 181 सबो. कल्प. 00000000000000000000000000000000000000000000०. श्रूयते, किश्च कदाचित् कोऽपि मूर्खः केनचिर्भूर्तेन वञ्च्यते, अनेन तु सुरा अपि वञ्चिताः, यदेवं | यज्ञमण्डपं मां सर्वज्ञं च विहाय तत्समीपं गच्छन्ति ॥ अहो सुराः कथं भ्रान्ता-स्तीर्शम्भ इव वायसाः ॥ | कमलाकरवड़ेका । मक्षिकाश्चन्दनं या ॥१॥ करभा इव सदृक्षान् । क्षीरान्नं शूकरा इव ॥ अर्कस्यालोकवद् | घूका-स्त्यक्त्वा यागं प्रयान्ति यत् ॥ २ ॥ अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते, अनुरूप एव संयोगः, यतः-पश्यानुरूपमिन्दि-दिरेण माकन्दशेखरो मुखरः ॥ अपि च पिचुमन्दमुकुले । मौकुलिकुलमाकुलं मिलति |॥ १॥ तथापि नाहं एतस्य सर्वज्ञाटोपं सेहे, यतः-व्योम्नि सूर्यद्वयं किं स्याद् । गृहायां केसरिद्वयम् ।। प्रत्याकारे खड़ा हौ। किं सर्वज्ञावह स च ॥१॥ ततो भगवन्तं वन्दित्वा प्रतिनिवर्तमानान् सोपहासं जनान् | पप्रच्छ, भो भो दृष्टः स सर्वज्ञः, कीटग्रुपः, किं स्वरूपं, इति जनैस्तु-यदि त्रिलोकीगणनापरा स्यात् । तस्याः समाप्तिर्यदि नायुषः स्यात् ।। पारे परायें गणितं यदि स्यात् । गणेयनिःशेषगुणोऽपि स स्यात् ॥१॥ इत्याद्युक्ते सति स दध्यौ-नूनमेष महाधू” । मायायाः कुलमन्दिरम् ॥ कथं लोकः समस्तोऽपि । विभ्रमे पातितोऽमुना ॥ २ ॥ न क्षमे क्षणमात्रं तु । तं सर्वज्ञं कदाचन ॥ तमःस्तोममपाकर्तुं । सूर्यो नैव प्रतीक्षते cho meoooooooooooooooo0oooooooooooooooo 1॥३३६॥ JainEducation in For Private Personal Use Only law.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy