________________
कल्प०
- 100000 3
nàoooooooooooooooooooooooooooooooooooooooo
जं पासित्ता बहुहिं निगंथेहिं निग्गंथी हि य भत्ताई पञ्चक्खायाई-से किमाहु भंते, अज्जप्पभिज्ञ संजमे दुराराहे भविस्सइ ॥१३३॥ ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था ॥ १३४ ॥
(जं पासित्ता बहुहिं निग्गंथेहिं निग्गंथीहि य) यां कुन्थु अणुहरीं दृष्ट्वा बहुभिः निर्ग्रन्थैः साधुभिर्बह्वीभिः | निर्ग्रन्थीभिश्च साध्वीभिः ( भत्ताई पञ्चक्खायाइं) भक्तानि प्रत्याख्यातानि, अनशनं कृतमित्यर्थः (से किमाह भंते ) शिष्यः पृच्छति, किमाहुर्भदन्तास्तत् किं कारणं यद् भक्तानि प्रत्याख्यातानि, गुरुराह ( अज्जप्पमिई संजमे दुराराहए भविस्सइ) अद्य प्रभृति संयमो दुराराध्यो भविष्यति, पृथिव्या जीवाकुलत्वात, संयमयोग्यक्षेत्राऽभावात्, पाखण्डिसंकराच्च ।। १३३ ॥
(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणरस भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (इंदभूइपामुक्खाओ) इन्द्रभूतिप्रमुखाणि ( चउद्दससमणसाहसीओ) चतुर्दशश्रमणानां सहस्राणि ( उक्कोसिआ समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥१३॥
về với con tinh 4+ 50
॥३६५॥
Jain Education Inter
For Private & Personel Use Only
jainelibrary.org