SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो० ॥३६४॥ 00000000000000000000000000000000000000000000000000 जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रयणिं च णं कुंथुअणुधरी नाम समुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हवमागच्छइ, जा अ@िआ चलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य चवखुफासं हव्वमागच्छइ ॥ १३२ ॥ (जं रयाणि च णं समणे भगवं महावीरे ) यस्यां रात्री श्रमणो भगवान् महावीरः (कालगए जाव सव्वदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयाणिं च णं कुंथुअणुद्धरी नाम समुप्पन्ना) तस्यां रात्रौ कुन्थुः प्राणिजातिः या उत्तुं न शक्यते, एवंविधा समुत्पन्ना (जा ठिया अचलमाणा) या स्थिता अत एव अचलन्ती सती (छउमत्थाणं निगांथाणं निग्गथीण य) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां च (नो चक्खुफासं हव्वमागच्छइ) नैव चक्षुःस्पर्श दृष्टिपथं शीघ्रं आगच्छति (जा अद्विआ चलमाणा) या च अस्थिता अत एव चलन्ती ( छउमत्थाणं निग्गंथाणं निग्गंथीण य ) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां |च (चक्खफासं हव्यमागच्छइ) चक्षविषयं शीघ्रं आगच्छति ॥ १३२॥ 00000000000000000000000000000000000000000000 Jain Education in For Private & Personel Use Only Filw.jainelibrary.org,
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy