________________
कल्प.
सुबो०
॥३६४॥
00000000000000000000000000000000000000000000000000
जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रयणिं च णं कुंथुअणुधरी नाम समुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हवमागच्छइ, जा अ@िआ चलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य चवखुफासं हव्वमागच्छइ ॥ १३२ ॥
(जं रयाणि च णं समणे भगवं महावीरे ) यस्यां रात्री श्रमणो भगवान् महावीरः (कालगए जाव सव्वदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयाणिं च णं कुंथुअणुद्धरी नाम समुप्पन्ना) तस्यां रात्रौ कुन्थुः प्राणिजातिः या उत्तुं न शक्यते, एवंविधा समुत्पन्ना (जा ठिया अचलमाणा) या स्थिता अत एव अचलन्ती सती (छउमत्थाणं निगांथाणं निग्गथीण य) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां च (नो चक्खुफासं हव्वमागच्छइ) नैव चक्षुःस्पर्श दृष्टिपथं शीघ्रं आगच्छति (जा अद्विआ चलमाणा) या च अस्थिता अत एव चलन्ती ( छउमत्थाणं निग्गंथाणं निग्गंथीण य ) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां |च (चक्खफासं हव्यमागच्छइ) चक्षविषयं शीघ्रं आगच्छति ॥ १३२॥
00000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
Filw.jainelibrary.org,