________________
कल्प.
000000000000000
सुबो.
॥४७८||
॥ उसभरस णं अरहओ कोसलियरस जाव सव्वदुक्खप्पहीणरस तिन्नि वासा अवनवमा य मासा
विकता, तओ परं एगा सागरोवमकोडाकोडी तिवासअद्धनवममासाहियबायालीप्तवाससह| कुम्भशो मधुघृतैस्ताः सिञ्चन्ति, अस्थिशेषेषु च तेषु शरीरेषु ततः शक्रादेशेन मेघकुमारा देवास्तिस्रश्चिता निर्वापयन्ति, ततः शक्रः प्रभोरुपरितनी दक्षिणां दाढां गृह्णाति, ईशाशेन्द्र उपरितनी वामां, चमरेन्द्रोऽधस्तनी दक्षिणां, बलीन्द्रोऽधस्तनी वामां, अन्येऽपि देवाः केऽपि जिनभक्त्या, केऽपि जीतमिति, केऽपि धर्म इति कृत्वा अवशिष्टानि अङ्गोपाङ्गास्थीनि गृह्णन्ति, ततः शक्रो रत्नमयानि त्रीणि स्तूपानि कारयति, एकं, भगवतो जिनस्य एक गणधराणां, एकं शेषमुनीनां, तथा कृत्वा च शक्रादयो देवा नन्दीश्वरादिषु डीपेषु कृताष्टाहिकमहोत्सवाः स्वस्वविमानेषु गत्वा स्वस्खासु सभासु वज्रमयसमुद्केषु जिनदाढाः प्रक्षिप्य गन्धमाल्यादिभिः पूजयन्ति ।।।
(उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (जाव सव्वदुक्खापहीणस्स ) | यावत् सर्वदुःखप्रक्षीणस्य (तिन्नि वासा अद्धनवमा य मासा विइक्कंता) त्रीणि वर्षाणि सार्दाश्चाष्टौ मासा व्यतिक्रान्ता | (तओवि परं एगा सागरोवमकोडाकोडी) ततः परं एका सागरोपमकोटाकोटी, कीदृशी (तिवासअडनवममासाहिय)
0-0-0-0-0-0-000000000000000000000000000000000000000000000
0000000000000000000000000
।
॥४७८||
Jain Education in
For Private & Personel Use Only
T
ww.jainelibrary.org