________________
कल्प•
॥२३६॥
Jain Education Int
॥ अथ पञ्चमं व्याख्यानं प्रारभ्यते ॥
॥ जं रयणिं च णं समणे भगवं महावीरे जाए, साणं रयणी बहुहिं देवेहिं देवी ह य ओवयंहिं उप्पयंतेहिं उपिंजलमाणभूआ कहकहगभूषा आवि हुत्था | ९७ ॥
(जं स्यणि चणं ) यस्यां च रात्रौ ( समणे भगवं महावीरे जाए ) श्रमणो भगवान् महावीरः जातः ( सा णं रयणी बहुहिं देवेहिं देवीहि य) सा रजनी बहुभिर्देवैः शक्रादिभिर्ब्रह्वीभिर्देवीभिः दिक्कुमार्यादिभिश्च (ओवयं तेहिं ) अवपतद्भिर्जन्मोत्सवार्थ स्वर्गाहुमागच्छद्भिः ( उप्पयंतेहिं ) उत्पतद्भिरुर्ध्वं गच्छद्भिर्भेरुशिखरगमनाय तैः कृत्वा ( उप्पिजलमाणभूआ ) भृशं आकुला इव ( कहकहगभूया यात्रि हुत्था) हर्षाहासादिना | कह कहकभूतेय, अव्यक्तवर्णकोलाहलमयीव, एवंविधा सा रात्रिः अभवत्, अनेन च सूत्रेण सुरकृतः सविस्तरो जन्मोत्सवः सूचितः ॥ सचायं - अचेतना अपि दिशः । प्रसेदुर्मुदिता इव ॥ वायवोऽपि सुखस्पर्शा | मन्दं मन्दं वस्तदा ॥ १॥
For Private & Personal Use Only
सुबो•
॥२३६॥!
v.jainelibrary.org