SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ कल्प• ॥२३६॥ Jain Education Int ॥ अथ पञ्चमं व्याख्यानं प्रारभ्यते ॥ ॥ जं रयणिं च णं समणे भगवं महावीरे जाए, साणं रयणी बहुहिं देवेहिं देवी ह य ओवयंहिं उप्पयंतेहिं उपिंजलमाणभूआ कहकहगभूषा आवि हुत्था | ९७ ॥ (जं स्यणि चणं ) यस्यां च रात्रौ ( समणे भगवं महावीरे जाए ) श्रमणो भगवान् महावीरः जातः ( सा णं रयणी बहुहिं देवेहिं देवीहि य) सा रजनी बहुभिर्देवैः शक्रादिभिर्ब्रह्वीभिर्देवीभिः दिक्कुमार्यादिभिश्च (ओवयं तेहिं ) अवपतद्भिर्जन्मोत्सवार्थ स्वर्गाहुमागच्छद्भिः ( उप्पयंतेहिं ) उत्पतद्भिरुर्ध्वं गच्छद्भिर्भेरुशिखरगमनाय तैः कृत्वा ( उप्पिजलमाणभूआ ) भृशं आकुला इव ( कहकहगभूया यात्रि हुत्था) हर्षाहासादिना | कह कहकभूतेय, अव्यक्तवर्णकोलाहलमयीव, एवंविधा सा रात्रिः अभवत्, अनेन च सूत्रेण सुरकृतः सविस्तरो जन्मोत्सवः सूचितः ॥ सचायं - अचेतना अपि दिशः । प्रसेदुर्मुदिता इव ॥ वायवोऽपि सुखस्पर्शा | मन्दं मन्दं वस्तदा ॥ १॥ For Private & Personal Use Only सुबो• ॥२३६॥! v.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy